________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चडि (कोपे, भ्वादिगण, आत्मने, विधिलिङ्) चण्डेत
चण्डेयाताम् चण्डेरन् चण्डेथाः
चण्डेयाथाम चण्डेध्वम चण्डेय चण्डेवहि
चण्डेमहि चडि (कोपे, भ्वादिगण, आत्मने, लिट्) चचण्डे चचण्डाते
चचण्डिरे चचण्डिषे
चचण्डाथे चचण्डिध्वे चचण्डे
चचण्डिवहे चचण्डिमहे चडि (कोपे, भ्वादिगण, आत्मने, लुट्)
चण्डिता चण्डितारौ चण्डितारः चण्डितासे चण्डितासाथे चण्डिताध्वे
चण्डिताहे चण्डितास्वहे चण्डितास्महे चडि (कोपे, भ्वादिगण, आत्मने, लट्) चण्डिष्यते चण्डिष्येते
चण्डिष्यन्ते चण्डिष्यसे
चण्डिष्येथे चण्डिष्यध्वे चण्डिष्ये
चण्डिष्यावहे. चण्डिष्यामहे चडि (कोपे, भ्वादिगण, आत्मने, आशीर्लिङ्)
चण्डिषीष्ट चण्डिषीयास्ताम् । चण्डिषीरन् चण्डिषीष्ठाः चण्डिषीयास्थाम चण्डिषीध्वम्
चण्डिषीय चण्डिषीवहि चण्डिषीमहि चडि (कोपे, भ्वादिगण, आत्मने, लुङ्)
अचण्डिष्ट अचण्डिषाताम् अचण्डिषत अचण्डिष्ठाः अचण्डिषाथाम् अचण्डिध्वम्
अचण्डिषि अचण्डिष्वहि · अचण्डिष्महि चडि (कोपे, भ्वादिगण, आत्मने, लुङ्)
अचण्डिष्यत अचण्डिष्येताम् अचण्डिष्यन्त अचण्डिष्यथाः अचण्डिष्येथाम् अचण्डिष्यध्वम् अचण्डिष्ये अचण्डिष्यावहि अचण्डिष्यामहि
For Private and Personal Use Only