________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०५
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चक (तृप्तौ प्रतिघाते च, भ्वादिगण, आत्मने, लट्) चकिष्यते चकिष्येते
चकिष्यन्ते चकिष्यसे चकिष्येथे चकिष्यध्वे चकिष्ये चकिष्यावहे
चकिष्याम चक (तृप्तौ प्रतिघाते च, भ्वादिगण, आत्मने, आशीर्लिङ्)
चकिषीष्ट चकिषीयास्ताम् चकिषीरन् चकिषीष्ठाः चकिषीयास्थाम् चकिषीढ्वम्
चकिषीय चकिषीवहि - चकिषीमहि चक (तृप्तौ प्रतिघाते च, भ्वादिगण, आत्मने, लुङ्) अचकिष्ट
अचकिषाताम् अचकिषत अचकिष्ठाः अचकिषाथाम अचकिध्वम् अचकिषि
अचकिष्वहि अचकिष्महि चक (तृप्तौ प्रतिघाते च, भ्वादिगण, आत्मने, लङ्)
अचकिष्यत अचकिष्येताम् अचकिष्यन्त अचकिष्यथाः अचकिष्येथाम् अचकिष्यध्वम
अचकिष्ये अचकिष्यावहि अचकिष्यामहि चडि (कोपे, भ्वादिगण, आत्मने, लट्) चण्डते चण्डेते
चण्डन्ते चण्डसे चण्डेथे
चण्डध्वे चण्डे चण्डावहे
चण्डामहे चडि (कोपे, भ्वादिगण, आत्मने, लोट्) चण्डताम् चण्डेताम्
चण्डन्ताम् चण्डस्व . चण्डेथाम
चण्डध्वम् चण्डै चण्डावहै
चण्डामहै चडि (कोपे, भ्वादिगण, आत्मने, लङ्) अचण्डत
अचण्डेताम् अचण्डन्त अचण्डथाः अचण्डेथाम
अचण्डध्वम् अचण्डे
अचण्डावहि अचण्डामहि
For Private and Personal Use Only