________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली घुषिर् (विशब्दने, चुरादिगण, आत्मने, लङ्)
अघोषयिष्यत अघोषयिष्येताम् अघोषयिष्यन्त अघोषयिष्यथाः अघोषयिष्येथाम् अघोषयिष्यध्वम्
अघोषयिष्ये अघोषयिष्यावहि अघोषयिष्यामहि चक (तृप्तौ प्रतिघाते च, भ्वादिगण, आत्मने, लट्) चकते चकेते
चकन्ते चकसे चकेथे
चकध्वे चके चकावहे
चकामहे चक (तृप्तौ प्रतिघाते च, भ्वादिगण, आत्मने, लोट) चकताम् चकेताम्
चकन्ताम् चकस्व चकेथाम
चकध्वम् चकै चकावहै
चकामहै चक (तृप्तौ प्रतिघाते च, भ्वादिगण, आत्मने, लङ्) अचकत
अचकताम् अचकन्त अचकथाः अचकेथाम् अचकध्वम अचके
अचकावहि अचकामहि चक (तृप्तौ प्रतिघाते च, भ्वादिगण, आत्मने, विधिलिङ्) चकेत
चकेयाताम् चकेरन् चकेथाः
चकेयाथाम् चकेध्वम् चकेय चकेवहि
चकेमहि चक (तृप्तौ प्रतिघाते च, भ्वादिगण, आत्मने, लिट्) चेके चेकाते
चेकिरे चेकिषे चेकाथे
चेकिध्वे चेके चेकिवहे
चेकिमहे चक (तृप्तौ प्रतिघाते च, भ्वादिगण, आत्मने, लुट) चकिता चकितारौ
चकितारः चकितासे चकितासाथे चकिताध्वे चकिताहे
चकितास्वहे चकितास्महे
For Private and Personal Use Only