________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चन्दतु
चन्देयुः
चन्देम
२१० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली चदि (आह्लादे, भ्वादिगण, परस्मै, लोट्)
चन्दताम्
चन्दन्तु चन्दतम्
चन्दत चन्दानि चन्दाव
चन्दाम चदि (आह्लादे, भ्वादिगण, परस्मै, लङ्) अचन्दत् अचन्दताम्
अचन्थन अचन्दः अचन्दतम्
अचन्दत अचन्दम् अचन्दाव
अचन्दाम चदि (आह्लादे, भ्वादिगण, परस्मै, विधिलिङ्) चन्देत्
चन्देताम् चन्देः चन्देतम
चन्देत चन्देयम्
चन्देव चदि (आह्लादे, भ्वादिगण, परस्मै, लिट्) चचन्द चचन्दतुः
चचन्दुः चचन्दिथ चचन्दथुः
चचन्द चचन्द चचन्दिव
चचन्दिम चदि (आह्लादे, भ्वादिगण, परस्मै, लुट्) चन्दिता
चन्दितारौ चदितारः चन्दितासि
चन्दितास्थः चन्दितास्थ चन्दितास्मि चन्दितास्वः चन्दितास्मः चदि (आह्लादे, भ्वादिगण, परस्मै, लट्)
चन्दिष्यति चन्दिष्यतः चन्दिष्यन्ति चन्दिष्यसि चन्दिष्यथः चन्दिष्यथ..
चन्दिष्यामि चन्दिष्यावः चन्दिष्यामः चदि (आह्लादे, भ्वादिगण, परस्मै, आशीर्लिङ्) चन्द्यात्
चन्द्यास्ताम् चन्द्यासुः चन्द्याः चन्द्यास्तम्
चन्द्यास्त चन्द्यासम् चन्द्यास्व
चन्द्यास्म
For Private and Personal Use Only