________________
Shri Mahavir Jain Aradhana Kendra
जिघ्रतु
जिघ्र जिघ्राणि
२००
घ्रा (गन्धोपादाने, भ्वादिगण, परस्मै, लोट्)
जिघ्रताम्
जिघ्रतम् जिघ्राव
www.kobatirth.org
प्रा (गन्धोपादाने, भ्वादिगण, परस्मै, लङ्)
अजिघ्रत्
अजिघ्रताम्
अजिघ्रः
अजिघ्रम्
अजिघ्रम्
अजिघ्राव
घ्रा (गन्धोपादाने, भ्वादिगण, परस्मै, विधिलिङ्)
जनौ
जप्रिथ
जघ्र
संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली
जिघ्रेत
जिघ्रे :
जिघ्रेयम्
घ्रा (गन्धोपादाने, भ्वादिगण, परस्मै, लिट्)
जिघ्रेताम्
जिघ्रेतम् जिघ्रेव
जघ्रतुः
जघ्रथुः
जघ्रिव
घ्रा (गन्धोपादाने, भ्वादिगण, परस्मै, लुट् )
घातारौ
घ्रातास्थः
प्रातास्वः
घ्रेयात्
प्रेयाः
प्रेयासम्
घ्राता
प्रातासि प्रातास्मि
प्रा (गन्धोपादाने, भ्वादिगण, परस्मै, लृट्)
प्रास्यति
प्रास्यतः
प्रास्यसि
प्रास्यथः
घास्यामि
प्रास्यावः
घ्रा (गन्धोपादाने, भ्वादिगण, परस्मै, आशीर्लिङ्)
घ्रेयास्ताम्
प्रेयास्तम्
प्रेयास्व
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
जिघ्रन्तु जिघ्रत
जिघ्राम
अजिघ्रन
अजिघ्रत
अजिघ्राम
जिघ्रेयुः
जिघ्रेत
जिघ्रेम
जघुः
जघ्र
जघ्रिम
घ्रातारः
प्रातास्थ
घ्रातास्मः
प्रास्यन्ति
प्रास्यथ
प्रास्यामः
घ्रेयासुः
प्रेयास्त
प्रेयास्म