SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०१ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली घ्रा (गन्धोपादाने, भ्वादिगण, परस्मै, लुङ्) अघ्रात् अघ्राताम् अध्रुः अघ्राः अघ्रातम् अघ्रात अघ्राम् अघ्राव अघ्राम घ्रा (गन्धोपादाने, भ्वादिगण, परस्मै, लुङ्) अघ्रास्यत् अघ्रास्यताम अघ्रास्यन् अघ्रास्यः अघ्रास्यतम् अघ्रास्यत अघ्रास्यम् अघ्रास्याव अघ्रास्याम घुषिर् (विशब्दने, चुरादिगण, परस्मै, लट्) घोषयति घोषयतः घोषयन्ति घोषयसि घोषयथः घोषयथ घोषयामि घोषयावः घोषयामः घुषिर् (विशब्दने, चुरादिगण, परस्मै, लोट) घोषयतु घोषयताम् घोषय घोषयतम् घोषयत घोषयानि घोषयाव घोषयाम घुषिर् (विशब्दने, चुरादिगण, परस्मै, लङ्) अघोषयत् अघोषयताम् अघोषयन् अघोषयः अघोषयतम् अघोषयत अघोषयम् अघोषयाव अघोषयाम घुषिर् (विशब्दने, चुरादिगण, परस्मै, विधिलिङ्) घोषयेत् घोषयेताम् घोषयेतम् घोषयेत घोषयेयम् घोषयेव घोषयेम घुषिर् (विशब्दने, चुरादिगण, परस्मै, लिट्) घोषयाञ्चकार घोषयाञ्चक्रतुः घोषयाञ्चक्रुः घोषयाञ्चकर्थ घोषयाञ्चक्रथुः घोषयाञ्चक्र घोषयाञ्चकार घोषयाञ्चकृव घोषयाञ्चकृम घोषयन्तु घोषयेयुः घोषयेः For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy