________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९९
८
जुघूर्णिव
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली घूर्ण (भ्रमणे, तुदादिगण, परस्मै, लिट्)
जुघूर्ण जुघूर्णतुः जुघूर्णः जुघूर्णिथ जुघूर्णथुः जुघूर्ण जुघूर्ण
जुघूर्णिम घूर्ण (भ्रमणे, तुदादिगण, परस्मै, लुट्)
घूर्णिता घूर्णितारौ घूर्णितारः चूर्णितासि घुर्णितास्थः
घर्णितास्थ घूर्णितास्मि घूर्णितास्वः घूर्णितास्मः घूर्ण (भ्रमणे, तुदादिगण, परस्मै, लट्) घूर्णिष्यति
घूर्णिष्यतः घूर्णिष्यन्ति घूर्णिष्यसि घूर्णिष्यथः घूर्णिष्यथ
घूर्णिष्यामि घूर्णिष्यावः घूर्णिष्यामः घूर्ण (भ्रमणे, तुदादिगण, परस्मै, आशीर्लिङ्)
घूर्ध्यात् घूर्यास्ताम् घूयाः
घूर्यास्तम् घूर्यास्त घूयासम्
घूर्यास्व घूर्ण (भ्रमणे, तुदादिगण, परस्मै, लुङ्) अघूर्णीत् अघूर्णिष्टाम् अघूर्णिषुः अघूर्णिष्टम्
अघूर्णिष्ट अघूर्णिषम् अघूर्णिष्व
अघूर्णिम घूर्ण (भ्रमणे, तुदादिगण, परस्मै, लुङ्)
अघूर्णिष्यत् अघूर्णिष्यताम् अघूर्णिष्यन् अघूर्णिष्यः अघूर्णिष्यतम् अघूर्णिष्यत
अघूर्णिष्यम् अघूर्णिष्याव अघूर्णिष्याम घ्रा (गन्धोपादाने, भ्वादिगण, परस्मै, लट्) जिघ्रति जिघ्रतः
जिघ्रन्ति जिघ्रसि जिघ्रथः
जिघ्रथ जिघ्रामि जिघ्रावः
जिघ्रामः
घूर्यासुः
घूर्यास्म
अघूर्णीः
For Private and Personal Use Only