________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घटते
घटे
१९४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गाहू (विलोडने, भ्वादिगण, आत्मने, लुङ्)
अगाहिष्यत अगाहिष्येताम् अगाहिष्यन्त अगाहिष्यथाः अगाहिष्येथाम् अगाहिष्यध्वम्
अगाहिष्ये अगाहिष्यावहि अगाहिष्यामहि घट (चेष्टायाम, भ्वादिगण, आत्मने, लट्)
घटेते
घटन्ते घटसे घटेथे
घटध्वे घटावहे
घटामहे घट (चेष्टायाम्, भ्वादिगण, आत्मने, लोट्) घटताम् घटेताम्
घटन्ताम् घटस्व घटेथाम
घटध्वम् घटै घटावहै
घटामहै घट (चेष्टायाम्, भ्वादिगण, आत्मने, लङ्) अघटत अघटेताम्
अघटन्त अघटथाः
अघटेथाम् अघटध्वम
अघटावहि अघटामहि घट (चेष्टायाम्, भ्वादिगण, आत्मने, विधिलिङ्) घटेत
घटेयाताम् घटेरन् घटेथाः
घटेयाथाम् घटेध्वम् घटेय घटेवहि
घटेमहि घट (चेष्टायाम, भ्वादिगण, आत्मने, लिट) जघटे जघटाते
जघटिरे जघटाथे
जघटिध्वे . जघटे
जघटिवहे जघटिमहे घट (चेष्टायाम्, भ्वादिगण, आत्मने, लुट्) घटिता
घटितारौ घटितारः घटितासे घटितासाथे घटिताध्वे घटिताहे
घटितास्वहे घटितास्महे
अघटे
जघटिषे
For Private and Personal Use Only