________________
Shri Mahavir Jain Aradhana Kendra
घटिष्यते
घटिष्यसे घटिष्ये
संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली
घट ( चेष्टायाम्, भ्वादिगण, आत्मने ऌट्)
घटिष्येते
घटिष्येथे
घटिष्यावहे
www.kobatirth.org
घट (चेष्टायाम्, भ्वादिगण, आत्मने, आशीर्लिङ्)
घटिषीष्ट
घटिषीष्ठाः
घटिषीय
घटिषीयास्ताम् घटिषीयास्थाम् घटिषीवहि
घट (चेष्टायाम्, भ्वादिगण, आत्मने, लुङ्)
अघटिष्ट
अघटिषाताम्
अघटिष्ठाः
अघटिषाथाम् अघटिष्वहि
अघटिषि
घट (चेष्टायाम्, भ्वादिगण, आत्मने, लुङ्)
अघटिष्यत
अघटिष्येताम
अघटिष्येथाम
अघटिष्यथाः अघटिष्ये
अघटिष्यावहि
घट्ट (चलने, भ्वादिगण, आत्मने, लट्)
घटते
घटटेते
घटटसे
घटटेथे
घट्टे
घट्टावहे
घट्ट (चलने, भ्वादिगण, आत्मने, लोट्)
घट्टेताम् घट्टेथाम्
घट्टाव
घट्ट (चलने, भ्वादिगण, आत्मने, लङ्)
घट्टताम्
घट्टस्व
घटै
अघट्टत
अघट्टथाः
अघट्टे
अघट्टेताम् अघथाम अघट्टावहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
घटिष्यन्ते
घटिष्यध्वे
घटिष्यामहे
घटिषीरन्
घटिषीध्वम्
घटिषीमहि
अघटिषत
अघटिध्वम
अघटिष्महि
अघटिष्यन्त
अघटिष्यध्वम
अघटिष्यामहि
घट्टन्ते
घट्टध्वे
घट्टाम
घट्टन्ताम्
घट्टध्वम्
घट्टाम
अघट्टन्त
अघट्टध्वम्
अघट्टाम
१९५