SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra घटिष्यते घटिष्यसे घटिष्ये संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली घट ( चेष्टायाम्, भ्वादिगण, आत्मने ऌट्) घटिष्येते घटिष्येथे घटिष्यावहे www.kobatirth.org घट (चेष्टायाम्, भ्वादिगण, आत्मने, आशीर्लिङ्) घटिषीष्ट घटिषीष्ठाः घटिषीय घटिषीयास्ताम् घटिषीयास्थाम् घटिषीवहि घट (चेष्टायाम्, भ्वादिगण, आत्मने, लुङ्) अघटिष्ट अघटिषाताम् अघटिष्ठाः अघटिषाथाम् अघटिष्वहि अघटिषि घट (चेष्टायाम्, भ्वादिगण, आत्मने, लुङ्) अघटिष्यत अघटिष्येताम अघटिष्येथाम अघटिष्यथाः अघटिष्ये अघटिष्यावहि घट्ट (चलने, भ्वादिगण, आत्मने, लट्) घटते घटटेते घटटसे घटटेथे घट्टे घट्टावहे घट्ट (चलने, भ्वादिगण, आत्मने, लोट्) घट्टेताम् घट्टेथाम् घट्टाव घट्ट (चलने, भ्वादिगण, आत्मने, लङ्) घट्टताम् घट्टस्व घटै अघट्टत अघट्टथाः अघट्टे अघट्टेताम् अघथाम अघट्टावहि Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only घटिष्यन्ते घटिष्यध्वे घटिष्यामहे घटिषीरन् घटिषीध्वम् घटिषीमहि अघटिषत अघटिध्वम अघटिष्महि अघटिष्यन्त अघटिष्यध्वम अघटिष्यामहि घट्टन्ते घट्टध्वे घट्टाम घट्टन्ताम् घट्टध्वम् घट्टाम अघट्टन्त अघट्टध्वम् अघट्टाम १९५
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy