________________
Shri Mahavir Jain Aradhana Kendra
अगाहत
अगाहथाः अगाहे
संगणक-जनित व्यावहारिक संस्कृत धातु रूपावली
गाहू (विलोडने, भ्वादिगण, आत्मने, लङ्)
अगाहेताम्
अगाथाम अगाहावहि
गाहू (विलोडने, भ्वादिगण, आत्मने, विधिलिङ्)
गाहेयाताम्
गाहेयाथाम् गावहि
गत
गाहेथाः
गाय
www.kobatirth.org
गाहू (विलोडने, भ्वादिगण, आत्मने, लिट्)
जगाहाते
जगाह जगाहिवहे
जगाहे जगाहिषे
जगा
गाहू (विलोडने, भ्वादिगण, आत्मने, लुट् )
गाहितारौ
गाहितासाथे
गाहितास्व
गाहिता
गाहितासे
गाहिता
गाहू (विलोडने, भ्वादिगण, आत्मने, लट्)
गाहिष्यते
गाहिष्यसे
गाहिष्ये
गाहिष्येते
गाष्येथे
गाहिष्याव
Acharya Shri Kailassagarsuri Gyanmandir
गाहू (विलोडने, भ्वादिगण, आत्मने, आशीर्लिङ्)
गाहिषीष्ट
गाहिषीष्ठाः
गाहिषीयास्ताम् गाहिषीयास्थाम् गाहिषीवहि
गाहिषीय
गाहू (विलोडने, भ्वादिगण, आत्मने, लुङ्)
अगाहिष्ट
अगाहिषाताम
अगाहिष्ठाः
अगाहिषाथाम् अगाहिष्वहि
अगाहिषि
For Private and Personal Use Only
अगाहन्त
अगाहध्वम् अगाहामहि
गाहेरन्
गाहेध्वम्
गा
जगाहिरे
जगाहिध्वे
जगाहिम
गाहितारः
गाहिताध्वे
गाहितास्महे
गाहिष्यन्ते
गाहिष्यध्वे
गाहिष्यामहे
गाहिषीरन् गाहिषीध्वम्
गाहिषमहि
अगाहिषत अगाहिध्वम् अगाहिष्महि
१९३