________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गाध (प्रतिष्ठालिप्सयोर्ग्रन्थे च, भ्वादिगण, आत्मने, लुट्) गाधिता
गाधितारौ गाधितारः गाधितासे गाधितासाथे
गाधिताध्वे गाधिताहे गाधितास्वहे गाधितास्महे गाध (प्रतिष्ठालिप्सयोर्ग्रन्थे च, भ्वादिगण, आत्मने, लट)
गाधिष्यते गाधिष्येते गाधिष्यन्ते गाधिष्यसे गाधिष्येथे गाधिष्यध्वे गाधिष्ये
गाधिष्यावहे गाधिष्यामहे गाध (प्रतिष्ठालिप्सयोर्ग्रन्थे च, भ्वादिगण, आत्मने, आशीर्लिङ्) गाधिषीष्ट
गाधिषीयास्ताम् गाधिषीरन् गाधिषीष्ठाः गाधिषीयास्थाम गाधिषीध्वम्
गाधिषीय गाधिषीवहि गाधिषीमहि गाध (प्रतिष्ठालिप्सयोर्ग्रन्थे च, भ्वादिगण, आत्मने, लुङ्)
अगाधिष्ट अगाधिषाताम् अगाधिषत अगाधिष्ठाः अगाधिषाथाम् अगाधिध्वम्
अगाधिषि अगाधिष्वहि अगाधिष्महि गाध (प्रतिष्ठालिप्सयोर्ग्रन्थे च, भ्वादिगण, आत्मने, लुङ्)
अगाधिष्यत अगाधिष्येताम् अगाधिष्यन्त अगाधिष्यथाः अगाधिष्येथाम् अगाधिष्यध्वम्
अगाधिष्ये अगाधिष्यावहि अगाधिष्यामहि गाहू (विलोडने, भ्वादिगण, आत्मने, लट्) गाहते गाहेते
गाहन्ते गाहसे गाहेथे
गाहध्वे .. गाहे गाहावहे
गाहामहे गाहू (विलोडने, भ्वादिगण, आत्मने, लोट्)
गाहताम् गाहेताम् गाहन्ताम् गाहस्व गाहेथाम्
गाहध्वम् गाहै गाहावहै
गाहामहै
For Private and Personal Use Only