SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली गवेष (मार्गणे, चुरादिगण, आत्मने, लिट्) गवेषयाञ्चक्रे गवेषयाञ्चकर्ष गवेषयाञ्चक्रे गवेष (मार्गणे, चुरादिगण, आत्मने, लुट् ) गवेषयिता गवेषयितासे गवेषयिताहे गवेषयाञ्चक्राते गवेषयाञ्चक्राथे गवेषयाञ्चकृव गवेषयितारौ गवेषयितासाथे गवेषयितास्वहे गवेष (मार्गणे, चुरादिगण, आत्मने, ऌट्) गवेषयिष्यते गवेषयिष्येते गवेषयिष्यसे गवेषयिष्येथे गवेषयिष्ये गवेषयिष्यावहे अगवेषयिष्यत अगवेषयिष्यथाः अगवेषयिष्ये गवेष (मार्गणे, चुरादिगण, आत्मने, आशीर्लिङ्) गवेषयिषीष्ट गवेषयिषीष्ठाः गवेषयिषीय गवेषयिषीयास्ताम् गवेषयिषीयास्थाम् गवेषयिषीवहि गवेष (मार्गणे, चुरादिगण, आत्मने, लुङ्) अजगवेषत अजगवेषथाः अजगवेषे गवेष (मार्गणे, चुरादिगण, आत्मने, लुङ्) अजगवेषेताम् अजगवेषेथाम् अजगवेषावहि अगवेषयिष्येताम् अगवेषयिष्येथाम अगवेषयिष्यावहि गृहू (ग्रहणे, भ्वादिगण, आत्मने, लट्) गर्हते ग ग गर्हथे गव Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only गवेषयाञ्चक्रिरे गवेषयाञ्चकृढ़वे गवेषयाञ्च महे गवेषयितारः गवेषयिताध्वे गवेषयितास्महे गवेषयिष्यन्ते गवेषयिष्यध्वे गवेषयिष्यामहे गवेषयिषीरन् गवेषयिषीध्वम् गवेषयिषीमहि अजगवेषन्त अजगवेषध्वम अजगवेषामहि अगवेषयिष्यन्त अगवेषयिष्यध्वम् अगवेषयिष्यामह गर्हन्ते गर्हध्वे महे १८९
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy