________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
गवेष (मार्गणे, चुरादिगण, आत्मने, लिट्)
गवेषयाञ्चक्रे गवेषयाञ्चकर्ष गवेषयाञ्चक्रे
गवेष (मार्गणे, चुरादिगण, आत्मने, लुट् )
गवेषयिता
गवेषयितासे गवेषयिताहे
गवेषयाञ्चक्राते
गवेषयाञ्चक्राथे गवेषयाञ्चकृव
गवेषयितारौ
गवेषयितासाथे
गवेषयितास्वहे
गवेष (मार्गणे, चुरादिगण, आत्मने, ऌट्)
गवेषयिष्यते
गवेषयिष्येते
गवेषयिष्यसे
गवेषयिष्येथे
गवेषयिष्ये
गवेषयिष्यावहे
अगवेषयिष्यत
अगवेषयिष्यथाः अगवेषयिष्ये
गवेष (मार्गणे, चुरादिगण, आत्मने, आशीर्लिङ्)
गवेषयिषीष्ट
गवेषयिषीष्ठाः गवेषयिषीय
गवेषयिषीयास्ताम्
गवेषयिषीयास्थाम् गवेषयिषीवहि
गवेष (मार्गणे, चुरादिगण, आत्मने, लुङ्)
अजगवेषत
अजगवेषथाः अजगवेषे
गवेष (मार्गणे, चुरादिगण, आत्मने, लुङ्)
अजगवेषेताम्
अजगवेषेथाम्
अजगवेषावहि
अगवेषयिष्येताम्
अगवेषयिष्येथाम
अगवेषयिष्यावहि
गृहू (ग्रहणे, भ्वादिगण, आत्मने, लट्)
गर्हते
ग
ग
गर्हथे
गव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
गवेषयाञ्चक्रिरे गवेषयाञ्चकृढ़वे गवेषयाञ्च महे
गवेषयितारः
गवेषयिताध्वे
गवेषयितास्महे
गवेषयिष्यन्ते
गवेषयिष्यध्वे
गवेषयिष्यामहे
गवेषयिषीरन् गवेषयिषीध्वम् गवेषयिषीमहि
अजगवेषन्त
अजगवेषध्वम
अजगवेषामहि
अगवेषयिष्यन्त
अगवेषयिष्यध्वम्
अगवेषयिष्यामह
गर्हन्ते
गर्हध्वे महे
१८९