________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गवेष (मार्गणे, चुरादिगण, परस्मै, आशीर्लिङ्) गवेष्यात् गवेष्यास्ताम्
गवेष्यासुः गवेष्याः
गवेष्यास्तम् गवेष्यास्त गवेष्यासम् गवेष्यास्व
गवेष्यास्म गवेष (मार्गणे, चुरादिगण, परस्मै, लुङ्)
अजगवेषत् अजगवेषताम् अजगवेषन् अजगवेषः अजगवेषतम् अजगवेषत
अजगवेषम् अजगवेषाव अजगवेषाम गवेष (मार्गणे, चुरादिगण, परस्मै, लुङ्)
अगवेषयिष्यत् अगवेषयिष्यताम् अगवेषयिष्यन् अगवेषयिष्यः अगवेषयिष्यतम् अगवेषयिष्यत
अगवेषयिष्यम् अगवेषयिष्याव अगवेषयिष्याम गवेष (मार्गणे, चुरादिगण, आत्मने, लट्)
गवेषयते गवेषयेते गवेषयन्ते गवेषयसे गवेषयेथे
गवेषयध्वे गवेषये
गवेषयावहे गवेषयामहे गवेष (मार्गणे, चुरादिगण, आत्मने, लोट्)
गवेषयताम् गवेषयेताम् गवेषयन्ताम् गवेषयस्व
गवेषयेथस्व गवेषयध्वम् गवेषयै गवेषयावहै गवेषयामहै गवेष (मार्गणे, चुरादिगण, आत्मने, लङ्)
अगवेषयत अगवेषयेताम् अगवेषयन्त अगवेषयथाः अगवेषयेथाम् अगवेषयध्वम्
अगवेषये अगवेषयावहि अगवेषयामहि गवेष (मार्गणे, चुरादिगण, आत्मने, विधिलिङ्) गवेषयेत
गवेषयेयाताम् गवेषयेरन् गवेषयेथाः गवेषयेयाथाम् गवेषयेध्वम् गवेषयेय
गवेषयेवहि गवेषयेमहि
For Private and Personal Use Only