SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली गवेष (मार्गणे, चुरादिगण, परस्मै, लट्) गवेषयति गवेषयतः गवेषयथ: गवेषयसि गवेषयामि गवेषयावः गवेष (मार्गणे, चुरादिगण, परस्मै, लोट्) गवेषयतु गवेषय गवेषवानि गवेष (मार्गणे, चुरादिगण, परस्मै, लङ्) अगवेषयत् अगवेषयः अगवेषयम् गवेष (मार्गणे, चुरादिगण, परस्मै, विधिलिङ्) गवेषयाञ्चकार गवेषयाञ्चकर्थ गवेषयाञ्चकार गवेषयताम् गवेषयतम् गवेषयाव गवेषयेत् गवेषयेः गवेषयेयम् गवेष (मार्गणे, चुरादिगण, परस्मै, लिट्) गवेषयिष्यति' गवेषयिष्यसि गवेषयिष्यामि अगवेषयताम अगवेषयतम् अगवेषयाव गवेषयेताम् गवेषम् गवेषयेव गवेषयाञ्चक्रतुः गवेषयाञ्चक्रथुः गवेषयाञ्चकुव गवेष (मार्गणे, चुरादिगण, परस्मै, लुट् ) गवेषयिता गवेषयितासि गवेषयितास्मि गवेष (मार्गणे, चुरादिगण, परस्मै, ऌट्) गवेषयितारौ गवेषयितास्थः गवेषयितास्वः गवेषयिष्यतः गवेषयिष्यथः गवेषयिष्यावः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only गवेषयन्ति गवेषयथ गवेषयामः गवेषयन्तु वेष गवेषयाम अगवेषयन अगवेषयत अगवेषयाम गवेषयेयुः गवेषयेत गवेषयेम गवेषयाञ्चक्रुः गवेषयाञ्चक्र गवेषयाञ्चक्रम गवेषयितारः गवेषयितास्थ गवेषयितास्मः गवेषयिष्यन्ति गवेषयिष्यथ गवेषयिष्यामः १८७
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy