________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
गवेष (मार्गणे, चुरादिगण, परस्मै, लट्)
गवेषयति
गवेषयतः
गवेषयथ:
गवेषयसि गवेषयामि
गवेषयावः
गवेष (मार्गणे, चुरादिगण, परस्मै, लोट्)
गवेषयतु
गवेषय गवेषवानि
गवेष (मार्गणे, चुरादिगण, परस्मै, लङ्)
अगवेषयत्
अगवेषयः
अगवेषयम्
गवेष (मार्गणे, चुरादिगण, परस्मै, विधिलिङ्)
गवेषयाञ्चकार
गवेषयाञ्चकर्थ गवेषयाञ्चकार
गवेषयताम्
गवेषयतम्
गवेषयाव
गवेषयेत् गवेषयेः गवेषयेयम्
गवेष (मार्गणे, चुरादिगण, परस्मै, लिट्)
गवेषयिष्यति'
गवेषयिष्यसि
गवेषयिष्यामि
अगवेषयताम
अगवेषयतम्
अगवेषयाव
गवेषयेताम्
गवेषम्
गवेषयेव
गवेषयाञ्चक्रतुः
गवेषयाञ्चक्रथुः गवेषयाञ्चकुव
गवेष (मार्गणे, चुरादिगण, परस्मै, लुट् )
गवेषयिता गवेषयितासि गवेषयितास्मि
गवेष (मार्गणे, चुरादिगण, परस्मै, ऌट्)
गवेषयितारौ
गवेषयितास्थः
गवेषयितास्वः
गवेषयिष्यतः
गवेषयिष्यथः
गवेषयिष्यावः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
गवेषयन्ति
गवेषयथ
गवेषयामः
गवेषयन्तु
वेष
गवेषयाम
अगवेषयन
अगवेषयत
अगवेषयाम
गवेषयेयुः गवेषयेत
गवेषयेम
गवेषयाञ्चक्रुः
गवेषयाञ्चक्र गवेषयाञ्चक्रम
गवेषयितारः
गवेषयितास्थ
गवेषयितास्मः
गवेषयिष्यन्ति
गवेषयिष्यथ गवेषयिष्यामः
१८७