________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जग्लथुः
१८६ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली ग्लै (हर्षक्षये, भ्वादिगण, परस्मै, विधिलिङ्) ग्लायेत्
ग्लायेताम ग्लायेयुः ग्लाये: ग्लायतम्
ग्लायेत ग्लायेयम् ग्लायेव
ग्लायेम ग्लै (हर्षक्षये, भ्वादिगण, परस्मै, लिट्) जग्लौ जग्लतुः
जग्लुः जग्लिथ
जग्ल जग्लौ जग्लिव
जग्लिम ग्लै (हर्षक्षये, भ्वादिगण, परस्मै, लुट) ग्लाता ग्लातारौ
ग्लातारः ग्लातासि
ग्लातास्थः ग्लातास्थ ग्लातास्मि ग्लातास्वः
ग्लातास्मः ग्लै (हर्षक्षये, भ्वादिगण, परस्मै, लट्) ग्लास्यति
ग्लास्यतः ग्लास्यन्ति ग्लास्यसि ग्लास्यथः
ग्लास्यथ ग्लास्यामि ग्लास्यावः ग्लै (हर्षक्षये, भ्वादिगण, परस्मै, आशीर्लिङ्) ग्लेयात ग्लेयास्ताम्
ग्लेयासुः ग्लेयाः ग्लेयास्तम्
ग्लेयास्त ग्लेयासम् ग्लेयास्व
ग्लेयास्म ग्लै (हर्षक्षये, भ्वादिगण, परस्मै, लुङ्)
अग्लासीत् अग्लासिष्टाम् अग्लासिषुः अग्लासीः
अग्लासिष्टम अग्लासिष्ट अग्लासिषम् अग्लासिष्व अग्लासिष्म ग्लै (हर्षक्षये, भ्वादिगण, परस्मै, लुङ)
अग्लास्यत् अग्लास्यताम् अग्लास्यन अग्लास्यः
अग्लास्यतम् अग्लास्यत अग्लास्यम् अग्लास्याव
अग्लास्याम
ग्लास्यामः
For Private and Personal Use Only