________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०
गहैं
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गृहू (ग्रहणे, भ्वादिगण, आत्मने, लोट्) गर्हताम् गर्हेताम्
गर्हन्ताम् गर्हस्व गथाम
गर्हध्वम् गर्हावहै
गर्हामहै गृहू (ग्रहणे, भ्वादिगण, आत्मने, लङ्) अग्रहत अग्रहेताम
अग्रहन्त अग्रहथाः अग्रहेथाम् अग्रहध्वम् अग्रहे
अग्रहावहि अग्रहामहि गृहू (ग्रहणे, भ्वादिगण, आत्मने, विधिलिङ्) आहेत
ग्रहेयाताम् ग्रहेरन् ग्रहेथाः ग्रहेयाथाम्
ग्रहध्वम् ग्रहेय ग्रहेवहि
ग्रहेमहि गृहू (ग्रहणे, भ्वादिगण, आत्मने, लिट) जगृहे
जगृहाते जगृहिरे जगृहिषे जगृहाथे जगृहिढवे जगृहे
जगृहवहे जगृहिमहे गृहू (ग्रहणे, भ्वादिगण, आत्मने, लुट्) गर्हिता गर्हितारौ
गर्हितारः गर्हितासे
गर्हितासाथे गर्हिताध्वे गर्हिताहे
गर्हितास्वहे गर्हितास्महे गृहू (ग्रहणे, भ्वादिगण, आत्मने, लट्) गर्हिष्यते गर्हिष्येते
गर्हिष्यन्ते गर्हिष्यसे गर्हिष्येथे गर्हिष्यध्वे
गर्हिष्यावहे गर्हिष्यामहे गृहू (ग्रहणे, भ्वादिगण, आत्मने, आशीर्लिङ्)
गर्हिषीष्ट गर्हिषीयास्ताम् गर्हिषीरन गर्हिषीष्ठाः
गर्हिषीयास्थाम गर्हिषीध्वम गर्हिषीय
गर्हिषीवहि गर्हिषीमहि
गर्हिष्ये
For Private and Personal Use Only