________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गुम्फ (ग्रन्थे, तुदादिगण, परस्मै, लिट्)
जुगुम्फतुः जुगुम्फुः जगम्फिथ जुगुम्फथुः
जुगुम्फ जुगुम्फ जुगुम्फिव
जुगुम्फिम गुम्फ (ग्रन्थे, तुदादिगण, परस्मै, लुट्) गुम्फिता गुम्फितारौ
गम्फितारः गुम्फितासि गुम्फितास्थः गम्फितास्थ
गुम्फितास्मि गुम्फितास्वः गुम्फितास्मः गुम्फ (ग्रन्थे, तुदादिगण, परस्मै, लट्)
गुम्फिष्यति गुम्फिष्यतः गम्फिष्यन्ति गुम्फिष्यसि गुम्फिष्यथः गुम्फिष्यथ
गुम्फिष्यामि गुम्फिष्यावः गुम्फिष्यामः गुम्फ (ग्रन्थे, तुदादिगण, परस्मै, आशीर्लिङ्) गुम्फ्यात्
गुम्फ्यास्ताम् गुम्फ्यासुः गुम्फ्याः गुम्फ्यास्तम्
गुम्फ्यास्त गुम्फ्यासम् गुम्फ्यास्व
गुम्फ्यास्म गुम्फ (ग्रन्थे, तुदादिगण, परस्मै, लुङ्)
अगुम्फीत् अगुम्फिष्टाम् अगुम्फिषुः अगुम्फीः
अगुम्फिष्टम अगुम्फिष्ट अगुम्फिषम् अगुम्फिष्व अगुम्फिष्म गुम्फ (ग्रन्थे, तुदादिगण, परस्मै, लुङ्)
अगुम्फिष्यत् अगुम्फिष्यताम् अगुम्फिष्यन् अगुम्फिष्यः अगुम्फिष्यतम् अगुम्फिष्यत
अगुम्फिष्यम् अगुम्फिष्याव अगुम्फिष्याम गम् (गतौ, भ्वादिगण, परस्मै, लट्) गच्छति गच्छतः
गच्छन्ति गच्छसि गच्छथः
गच्छथ गच्छामि गच्छावः
गच्छामः
For Private and Personal Use Only