________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८ __ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गुप (गोपने, भ्वादिगण, आत्मने, आशीर्लिङ)
जुगुप्सिषीष्ट जुगुप्सिषीयास्ताम् जुगुप्सिषीरन जुगुप्सिषीष्ठाः जुगुप्सिषीयास्थाम् जुगुप्सिषीध्वम्
जुगुप्सिषीय जुगुप्सिषीवहि जुगुप्सिषीमहि गुप (गोपने, भ्वादिगण, आत्मने, लुङ्)
अजुगुप्सिष्ट अजुगुप्सिषाताम् अजुगुप्सिषत अजुगुप्सिष्ठाः अजुगुप्सिषाथाम् अजुगुप्सिध्वम्
अजुगुप्सिषि अजुगुप्सिष्वहि अजुगुप्सिष्महि गुप (गोपने, भ्वादिगण, आत्मने, लङ्)
अजुगुप्सिष्यत अजुगुप्सिष्येताम् । अजुगुप्सिष्यन्त अजुगुप्सिष्यथाः अजुगुप्सिष्येथाम् अजुगुप्सिष्यध्वम्
अजुगुप्सिष्ये अजुगुप्सिष्यावहि अजुगुप्सिष्यामहि गुम्फ (ग्रन्थे, तुदादिगण, परस्मै, लट्) गुम्फति गुम्फतः
गुम्फन्ति गुम्फथः
गुम्फथ गुम्फामि गुम्फावः
गुम्फामः गुम्फ (ग्रन्थे, तुदादिगण, परस्मै, लोट्) गुम्फतु गुम्फताम्
गुम्फन्तु गुम्फतम्
गुम्फत गुम्फानि गुम्फाव
गुम्फाम गुम्फ (ग्रन्थे, तुदादिगण, परस्मै, लङ्) अगुम्फत् अगुम्फताम्
अगुम्फन् अगुम्फः अगुम्फतम्
अगुम्फत अगुम्फम् अगुम्फाव
अगुम्फाम .. गुम्फ (ग्रन्थे, तुदादिगण, परस्मै, विधिलिङ्)
गुम्फेत् गुम्फेताम् गुम्फेयुः गुम्फेः गुम्फेतम्
गुम्फेत गुम्फेयम् गुम्फेव
गुम्फेम
गुम्फसि
गुम्फ
For Private and Personal Use Only