________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गच्छ
१७० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गम् (गतौ, भ्वादिगण, परस्मै, लोट्) गच्छतु गच्छताम
गच्छन्तु गच्छतम्
गच्छत गच्चानि गच्चाव
गच्छाम गम् (गतो, भ्वादिगण, परस्मै, लङ्) अगच्छत् अगच्छताम
अगच्छतन् अगच्छः अगच्छतम्
अगच्छत अगच्छम् अगच्छाव
अगच्छाम गम् (गतौ, भ्वादिगण, परस्मै, विधिलिङ्) गच्छेत् गच्छेताम्
गच्छेयुः गच्छेः गच्छेतम्
गच्छेत गच्छेयम् गच्छेव
गच्छेम गम् (गतौ, भ्वादिगण, परस्मै, लिट्)
जग्मतुः जगमिथ ज'मथुः
जग्म जगाम जग्मिव
जग्मिम गम् (गतौ, भ्वादिगण, परस्मै, लुट्)
गन्तारौ गन्तासि
गन्तास्थः गन्तास्मि
गन्तास्वः गम् (गतौ, भ्वादिगण, परस्मै, लट्) गमिष्यति
गमिष्यतः गमिष्यन्ति गमिष्यसि गमिष्यथः
गमिष्यथ गमिष्यामि गमिष्यावः
गमिष्यामः गम् (गतौ, भ्वादिगण, परस्मै, आशीर्लि) गम्यात् गम्यास्ताम
गम्यासः गम्याः
गम्यास्तम । गम्यास्त गम्यासम् गम्यास्व
गम्यास्म
जगाम
जग्मुः
गन्ता
गन्तारः गन्तास्थ गन्तास्मः
For Private and Personal Use Only