SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६५ गण्याः गण्यास्म संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गण (संख्याने, चुरादिगण, परस्मै, लट्) गणयिष्यति गणयिष्यतः गणयिष्यन्ति गणयिष्यसि गणयिष्यथः गणयिष्यथ गणयिष्यामि गणयिष्यावः गणयिष्यामः गण (संख्याने, चुरादिगण, परस्मै, आशीर्लिङ्) गण्यात् गण्यास्ताम गण्यासुः गण्यास्तम् गण्यास्त गण्यासम् गण्यास्व गण (संख्याने, चुरादिगण, परस्मै, लुङ्) अजीगणत् अजीगणताम् अजीगणन अजीगणः अजीगणतम् अजीगणत अजीगणम् अजीगणाव अजीगणाम गण (संख्याने, चुरादिगण, परस्मै, लुङ्) अगणयिष्यत अगणयिष्यताम् अगणयिष्यन् अगणयिष्यः अगणयिष्यतम अगणयिष्यत अगणयिष्यम् अगणयिष्याव अगणयिष्याम गण (संख्याने, चुरादिगण, आत्मने, लट्) गणयते गणयेते गणयन्ते गणयसे गणयेथे गणयध्वे गणये गणयावहे गणयामहे गण (संख्याने, चुरादिगण, आत्मने, लोट) गणयताम् गणयेताम् गणयन्ताम् गणयस्व गणयेथस्व गणयध्वम् गणयै गणयावहै गणयामहै गण (संख्याने, चुरादिगण, आत्मने, लङ्) अगणयत अगणयेताम् अगणयन्त अगणयथाः अगणयेथाम् अगणयध्वम् अगणये अगणयावहि अगणयामहि अगणार For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy