SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६६ गण (संख्याने, चुरादिगण, आत्मने, विधिलिङ्) गणयेत गणयेयाताम गणयेथाः गणयेय गणयेयाथाम् गणयेवहि संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली गण (संख्याने, चुरादिगण, आत्मने, लिट्) गणयाञ्चक्रे गणयाञ्चकृषे गणयाञ्चक्रे गणयाञ्चक्राते गणयाञ्चक्राथे गणयाञ्चकवहे गण (संख्याने, चुरादिगण, आत्मने, लुट् ) गणयिता गणयितारौ गणयितासाथे गणयितास्वहे गणयिताहे गण (संख्याने, चुरादिगण, आत्मने ऌट्) गणयिष्यते गणयिष्येते गणयिष्यसे गणयिष्येथे गणयिष्ये गणयिष्या गण (संख्याने, चुरादिगण, आत्मने आशीर्लिङ्) गणयिषीष्ट गणयिषीष्ठाः गणयिषीय , गणयिषीयास्ताम गणयिषीयास्थाम् गणयिषीवहि गण (संख्याने, चुरादिगण, आत्मने, लुङ्) अजीगणत अजीगणथाः अजीगणे गण (संख्याने, चुरादिगण, आत्मने, लुङ्) अगणयिष्यत अगणयिष्यथाः अगणयिष्ये अजीगणेताम अजीगणेथाम अजीगणावहि अगणयिष्येताम अगणयिष्येथाम अगणयिष्यावहि Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only गणयेरन गणयेध्वम् गण महि गणयाञ्चक्रिरे गणयाञ्चकृढ्वे गणयाञ्चकृमहे गणयितारः गणयिताध्वे गणयितास्महे गणयिष्यन्ते गणयिष्यध्वे गणयिष्यामहे गणयिषीरन् गणयिषीध्वम् गणयिषी महि अजीगणन्त अजीगणध्वम अजीगणामहिं अगणयिष्यन्त अगणयिष्यध्वम अगणयिष्यामह
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy