________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणयाम
१६४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गुजि (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लुङ्)
अगुञ्जिष्यत् अगुञ्जिष्यताम् अगुञ्जिष्यन् अगुञ्जिष्यः अगुञ्जिष्यतम् अगुञ्जिष्यत
अगुञ्जिष्यम् अगुञ्जिष्याव अगुञ्जिष्याम गण (संख्याने, चुरादिगण, परस्मै, लट्) गणयति गणयतः
गणयन्ति गणयसि गणयथः
गणयथ गणयामि गणयावः
गणयामः गण (संख्याने, चुरादिगण, परस्मै, लोट्) गणयतु गणयताम्
गणयन्तु गणय गणयतम्
गणयत गणयानि
गणयाव गण (संख्याने, चुरादिगण, परस्मै, लङ्) अगणयत् अगणयताम्
अगणयन् अगणयः अगणयतम्
अगणयत अगणयम्
अगणयाव गण (संख्याने, चुरादिगण, परस्मै, विधिलिङ्) गणयेत्
गणयेताम् गणयेयुः गणयेः गणयेतम्
गणयेत गणयेयम् गणयेव
गणयेम गण (संख्याने, चुरादिगण, परस्मै, लिट)
गणयाञ्चकार गणयाञ्चक्रतुः गणयाञ्चक्रुः गणयाञ्चकर्थ गणयाञ्चक्रथुः गणयाञ्चक्र
गणयाञ्चकार गणयाञ्चकृव गणयाञ्चकृम गण (संख्याने, चुरादिगण, परस्मै, लुट्) गणयिता
गणयितारौ गणयितारः गणयितासि गणयितास्थः गणयितास्थ गणयितास्मि गणयितास्वः गणयितास्मः
अगणयाम
For Private and Personal Use Only