________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६३
जुगुञ्चिम
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गुजि (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लङ्)
अगुञ्जत् अगुञ्जताम् अगुञ्जन् अगुञ्जः अगुञ्जतम
अगुञ्जत अगुञ्जम् अगुञ्जाव अगुञ्जाम गुजि (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, विधिलिङ्) गुञ्जत गुञ्जेताम्
गुजेयुः गुञ्जः गुञ्जतम्
गुञ्जत गुञ्जयम् गुजेव
गुञ्जम गुजि (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लिट) जुगुञ्च जुगुञ्चतुः
जुगुञ्चुः जुगुञ्चिथ जुगुञ्चथुः
जुगुञ्च जुगुञ्च
जुगुञ्चिव गुजि (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लुट्)
गुञ्जिता गुञ्जितारौ गञ्जितारः गुञ्जितासि गुञ्जितास्थः गुञ्जितास्थ
गुञ्जितास्मि गुञ्जितास्वः गुञ्जितास्मः गुजि (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लट्)
गुञ्जिष्यति गुञ्जिष्यतः गुञ्जिष्यन्ति गुञ्जिष्यसि गुञ्जिष्यथः गुञ्जिष्यथ
गुञ्जिष्यामि गुञ्जिष्यावः गुञ्जिष्यामः गुजि (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, आशीर्लिङ्)
गुज्यात् गुज्यास्ताम् गुज्यासुः गुज्याः
गुज्यास्तम् गुज्यास्त गुज्यासम् गुज्यास्व गुज्यास्म गुजि (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लुङ्)
अगुञ्जीत् अगुञ्जिष्टाम् अगुञ्जिषुः अगुञ्जीः
अगुञ्जिष्टम् अगुञ्जिष्ट अगुञ्जिषम् अगुञ्जिष्व अगुञ्जिष्म
For Private and Personal Use Only