________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गातास्थ
गेयात्
गेयासुः गेयास्त
गेयाः
१६२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली गै (शब्दे, भ्वादिगण, परस्मै, लुट्) गाता गातारौ
गातारः गातासि
गातास्थः गातास्मि गातास्वः
गातास्मः गै (शब्दे, भ्वादिगण, परस्मै, लट्) गास्यति गास्यतः
गास्यन्ति गास्यसि गास्यथः
गास्यथ गास्यामि गास्यावः
गास्यामः गै (शब्दे, भ्वादिगण, परस्मै, आशीर्लिङ्)
गेयास्ताम्
गेयास्तम् गेयासम् गेयास्व
गेयास्म गै (शब्दे, भ्वादिगण, परस्मै, लुङ्) अगासीत्
अगासिष्टाम् अगासिषुः अगासी: अगासिष्टम
अगासिष्ट अगासिषम् अगासिष्व
अगासिष्म गै (शब्दे, भ्वादिगण, परस्मै, लङ्) अगास्यत्
अगास्यताम् अगास्यन् अगास्यः अगास्यतम्
अगास्यत अगास्यम् अगास्याव
अगास्याम गुजि (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लट्)
गुञ्जतः
गुञ्जन्ति गुञ्जसि गुञ्जथः
गुञ्जथ गुञ्जामि गुञ्जावः
गुञ्जामः गुजि (अव्यक्ते शब्दे, भ्वादिगण, परस्मै, लोट्) गुञ्जतु
गुञ्जताम् गुञ्जन्तु गुञ्ज गुञ्जतम्
गुञ्जत गुञ्जानि गुञ्जाव
गुञ्जाम
गुञ्जति
For Private and Personal Use Only