________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कित (निवासे रोगापनयने च, भ्वादिगण, परस्मै, लङ्)
अचिकित्सत् अचिकित्सताम् अचिकित्सतन् अचिकित्सः अचिकित्सतम् अचिकित्सत
अचिकित्सम् अचिकित्साव अचिकित्साम कित (निवासे रोगापनयने च, भ्वादिगण, परस्मै, विधिलिङ्)
चिकित्सेत् चिकित्सेताम् चिकित्सेयुः चिकित्सेः चिकित्सेतम् चिकित्सेत
चिकित्सेयम् चिकित्सेव चिकित्सेम कित (निवासे रोगापनयने च, भ्वादिगण, परस्मै, लिट्)
चिकित्साञ्चकार चिकित्साञ्चक्रतुः चिकित्साञ्चक्रुः चिकित्साञ्चकर्थ चिकित्साञ्चक्रथुः चिकित्साञ्चक्र
चिकित्साञ्चकार चिकित्साञ्चकृव चिकित्साञ्चकृम कित (निवासे रोगापनयने च, भ्वादिगण, परस्मै, लुट्)
चिकित्सिता चिकित्सितारौ चिकित्सितारः चिकित्सितासि चिकित्सितास्थः चिकित्सितास्थ
चिकित्सितास्मि चिकित्सितास्वः चिकित्सितास्मः कित (निवासे रोगापनयने च, भ्वादिगण, परस्मै, लट्)
चिकित्सिष्यति चिकित्सिष्यतः चिकित्सिष्यन्ति चिकित्सिष्यसि चिकित्सिष्यथः चिकित्सिष्यथ
चिकित्सिष्यामि चिकित्सिष्यावः चिकित्सिष्यामः कित (निवासे रोगापनयने च, भ्वादिगण, परस्मै, आशीर्लिङ्)
चिकित्स्यात् चिकित्स्यास्ताम् चिकित्स्यासुः चिकित्स्याः चिकित्स्यास्तम चिकित्स्यास्त
चिकित्स्यासम् चिकित्स्यास्व चिकित्स्यास्म कित (निवासे रोगापनयने च, भ्वादिगण, परस्मै, लुङ्)
अचिकित्सीत् अचिकित्सिष्टाम् अचिकित्सिषुः अचिकित्सीः अचिकित्सिष्टम् अचिकित्सित अचिकित्सम्
अचिकित्सिसव अचिकित्सिसम
For Private and Personal Use Only