________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कीलन्तु
१४४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कित (निवासे रोगापनयने च, भ्वादिगण, परस्मै, लुङ्)
अचिकित्सिष्यत् अचिकित्सिष्यताम् अचिकित्सिष्यन् अचिकित्सिष्यः अचिकित्सिष्यतम् अचिकित्सिष्यत
अचिकित्सिष्यम् अचिकित्सिष्याव अचिकित्सिष्याम कील (बन्धने, भ्वादिगण, परस्मै, लट्) कीलति कीलतः
कीलन्ति कीलसि कीलथः
कीलथ कीलामि कीलावः
कीलामः कील (बन्धने, भ्वादिगण, परस्मै, लोट्) कीलतु
कीलताम् कील कीलतम्
कीलत कीलानि कीलाव
कीलाम कील (बन्धने, भ्वादिगण, परस्मै, लङ्)
अकीलत् अकीलताम् अकीलन अकीलः अकीलतम्
अकीलत अकीलम्
अकीलाव अकीलाम कील (बन्धने, भ्वादिगण, परस्मै, विधिलिङ्) कीलेत कीलेताम्
कीलेयुः कीलेः
कीलेतम् कीलेत कीलेयम् कीलेव
कीलेम कील (बन्धने, भ्वादिगण, परस्मै, लिट) चिकील चिकीलतुः
चिकीलुः चिकीलिथ चिकीलथुः चिकील
चिकील चिकीलिव चिकीलिम कील (बन्धने, भ्वादिगण, परस्मै, लुट्) कीलिता
कीलितारौ कीलितारः कीलितासि कीलितास्थः कीलितास्थ कीलितास्मि कीलितास्वः कीलितास्मः
For Private and Personal Use Only