________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
काशष्यत
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली काश (दीप्तौ, भ्वादिगण, आत्मने, लुट्) काशिता
काशितारौ काशितारः काशितासे काशितासाथे काशिताध्वे
काशिताहे काशितास्वहे काशितास्महे काश (दीप्तौ, भ्वादिगण, आत्मने, लट्)
काशिष्यते काशिष्येते काशिष्यन्ते काशिष्यसे काशिष्येथे काशिष्यध्वे
काशिष्ये काशिष्यावहे काशिष्यामहे काश (दीप्तौ, भ्वादिगण, आत्मने, आशीर्लिङ्)
काशिषीष्ट काशिषीयास्ताम काशिषीरन् काशिषीष्ठाः काशिषीयास्थाम् काशिषीध्वम
काशिषीय काशिषीवहि काशिषीमहि काश (दीप्तौ, भ्वादिगण, आत्मने, लुङ्)
अकाशिष्ट अकाशिषाताम् अकाशिषत अकाशिष्ठाः अकाशिषाथाम् अकाशिढ्वम्
अकाशिषि अकाशिष्वहि अकाशिष्महि काश (दीप्तौ, भ्वादिगण, आत्मने, लुङ्)
अकाशिष्यत अकाशिष्येताम अकाशिष्यन्त अकाशिष्यथाः अकाशिष्येथाम् । अकाशिष्यध्वम्
अकाशिष्ये अकाशिष्यावहिं अकाशिष्यामहि कित (निवासे रोगापनयने च, भ्वादिगण, परस्मै, लट्)
चिकित्सति चिकित्सतः चिकित्सन्ति चिकित्ससि चिकित्सथः चिकित्सथ
चिकित्सामि चिकित्सावः चिकित्सामः कित (निवासे रोगापनयने च, भ्वादिगण, परस्मै, लोट्)
चिकित्सतु चिकित्सताम् चिकित्सन्तु चिकित्स चिकित्सतम् चिकित्सत चिकित्सानि चिकित्साव चिकित्साम
For Private and Personal Use Only