________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली
काक्षि (काङ्क्षायाम्, भ्वादिगण, परस्मै, लुङ्)
अकाक्षिष्टाम् अकाङ्क्षिम् अकाङ्क्षिष्व
अकाङ्क्षीत् अकाङ्क्षीः अकाङ्क्षिषम्
काक्षि (काङ्क्षायाम्, भ्वादिगण, परस्मै, लृङ् )
अकाक्षिष्यत् अकाक्षिष्यः अकाङ्क्षिष्यम्
अकाङ्क्षिष्यताम् अकाङ्क्षिष्यतम् अकाक्षिष्याव
लट्)
काश (दीप्तौ, भ्वादिगण, आत्मने,
काशेते
काशेथे
कशाव
काश
काश
काशे
काशृ (दीप्तौ, भ्वादिगण, आत्मने, लोट्)
काशताम्
काशेताम्
काशेथाम
काशस्व काशै
काशावहै
काश (दीप्ती, भ्वादिगण, आत्मने, लङ्)
अकाशेताम्
अकाशेथाम्
अकाशावहि
अकाशत
अकाशथाः अकाशे
काश (दीप्तौ, भ्वादिगण, आत्मने, विधिलिङ्)
काशेत
काशेथाः
काय
काशेयाताम् काशेयाथाम् काशेवहि
काश (दीप्तौ, भ्वादिगण, आत्मने, लिट्)
चकाशे
चकाशाते
चकाशि
चकाशाथे
चकाशे
चकाशिवहे
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
अकाङ्क्षिषुः अकाक्षिष्ट
अकाङ्क्षिम
अकाङ्क्षिष्यन्
अकाक्षिष्यत
अकाङ्क्षिष्याम
काशन्ते
काशवे
काशामहे
काशन्ताम्
काशध्वम्
शाम
अकाशन्त
अकाशध्वम् अकाशामहि
काशेरन् काशेध्वम
काशेमहि
चकाशिरे
चकाशिध्वै
चकाशिमहे
१४१