________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली काक्षि (काङ्क्षायाम्, भ्वादिगण, परस्मै, लोट्) काङ्क्षतु काङ्क्षताम्
काङ्क्षन्तु काक्ष
काङ्क्षतम् काङ्क्षत काङ्क्षाणि काङ्क्षाव काङ्क्षाम काक्षि (काङ्क्षायाम्, भ्वादिगण, परस्मै, लङ्)
अकाङ्क्षत अकाङ्क्षताम् अकाङ्क्षन् अकाङ्क्षः अकाङ्क्षतम् अकाङ्क्षत
अकाक्षम् अकाङ्क्षाव अकाङ्क्षाम काक्षि (काङ्क्षायाम, भ्वादिगण, परस्मै, विधिलिङ्) काक्षेत् काङ्क्षताम् काक्षेयुः काङ्क्षः काङ्क्षतम् काङ्क्षत काङ्क्षयम् काक्षेव
काक्षेम काक्षि (काङ्क्षायाम्, भ्वादिगण, परस्मै, लिट्) चकाङ्क्ष
चकाङ्क्षतुः चकाङ्क्षः चकाङ्क्षिथ चकाङ्क्षथुः चकाङ्क्ष
चकाङ्क्ष चकाङ्क्षिव चकाक्षिम काक्षि (काङ्क्षायाम्, भ्वादिगण, परस्मै, लुट्)
काङ्क्षिता काक्षितारौ काक्षितारः काक्षितासि काङ्कितास्थः काङ्क्षितास्थ
काङ्क्षितास्मि काङ्क्षितास्वः काङ्क्षितास्मः काक्षि (काङ्क्षायाम, भ्वादिगण, परस्मै, लट्)
काङिक्षष्यति काडिक्षष्यतः काङिक्षष्यन्ति काक्षिष्यसि काङ्क्षिष्यथः काङ्क्षिष्यथ"
काङ्क्षिष्यामि काङ्क्षिष्यावः काक्षिष्यामः काक्षि (काङ्क्षायाम्, भ्वादिगण, परस्मै, आशीर्लिङ्)
काझ्यात् काझ्यास्ताम् काझ्यासुः काझ्याः काझ्यास्तम् काझ्यास्त काझ्यासम् काझ्यास्व काझ्यास्म
For Private and Personal Use Only