________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्षीवृ (मदे, भ्वादिगण, आत्मने, लिट्) चिक्षीवे
चिक्षीवाते चिक्षीविरे चिक्षीविषे चिक्षीवाथे चिक्षीविध्वे चिक्षीवे चिक्षीविवहे चिक्षीविमहे क्षीवृ (मदे, भ्वादिगण, आत्मने, लुट्) क्षीविता
क्षीवितारौ क्षीवितारः क्षीवितासे
क्षीवितासाथे क्षीविताध्वे क्षीविताहे क्षीवितास्वहे क्षीवितास्महे क्षीवृ (मदे, भ्वादिगण, आत्मने, लट्)
क्षीविष्यते क्षीविष्येते क्षीविष्यन्ते क्षीविष्यसे क्षीविष्येथे
क्षीविष्यध्वे क्षीविष्ये
क्षीविष्यावहे क्षीविष्यामहे क्षीवृ (मदे, भ्वादिगण, आत्मने, आशीर्लिङ्)
क्षीविषीष्ट क्षीविषीयास्ताम् क्षीविषीरन् क्षीविषीष्ठाः क्षीविषीयास्थाम क्षीविषीध्वम्
क्षीविषीय क्षीविषीवहि क्षीविषीमहि क्षीवृ (मदे, भ्वादिगण, आत्मने, लुङ्)
अक्षीविष्ट अक्षीविषाताम् अक्षीविषत अक्षीविष्ठाः अक्षीविषाथाम् अक्षीविध्वम्
अक्षीविषि अक्षीविष्वहि अक्षीविष्महि क्षीवृ (मदे, भ्वादिगण, आत्मने, लुङ्)
अक्षीविष्यत अक्षीविष्येताम् अक्षीविष्यन्त अक्षीविष्यथाः अक्षीविष्येथाम् अक्षीविष्यध्वम्
अक्षीविष्ये अक्षीविष्यावहि अक्षीविष्यामहि काक्षि (काङ्क्षायाम्, भ्वादिगण, परस्मै, लट्)
काङ्क्षति काङ्क्षतः काङ्क्षन्ति काङ्कसि काङ्क्षथः काङ्क्षथ काङ्क्षामि
काङ्क्षावः काङ्क्षामः
For Private and Personal Use Only