________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षिपतु
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्षि (क्षये, भ्वादिगण, परस्मै, लुङ्)
अक्षैष्यत् अक्षैष्यताम् अक्षैष्यन् अक्षैष्यः
अक्षैष्यतम् अक्षैष्यत अक्षैष्यम्
अक्षैष्याव अक्षैष्याम क्षिप (प्रेरणे, तुदादिगण, परस्मै, लट्) क्षिपति क्षिपतः
क्षिपन्ति क्षिपसि क्षिपथः
क्षिपथ क्षिपामि क्षिपावः
क्षिपामः क्षिप (प्रेरणे, तुदादिगण, परस्मै, लोट्)
क्षिपताम्
क्षिपन्तु क्षिप क्षिपतम्
क्षिपत क्षिपानि क्षिपाव
क्षिपाम क्षिप (प्रेरणे, तुदादिगण, परस्मै, लङ्) अक्षिपत् अक्षिपताम्
अक्षिपन् अक्षिपः अक्षिपतम्
अक्षिपत अक्षिपम् अक्षिपाव
अक्षिपाम क्षिप (प्रेरणे, तुदादिगण, परस्मै, विधिलिङ्) क्षिपेत् क्षिपेताम्
क्षिपेयः क्षिपेः
क्षिपेतम् क्षिपेत क्षिपेयम् क्षिपेव
क्षिपेम क्षिप (प्रेरणे, तुदादिगण, परस्मै, लिट्)
चिक्षेप चिक्षिपतुः चिक्षेपिथ चिक्षिपथुः
चिक्षिप चिक्षेप
चिक्षिपिव चिक्षिपिम क्षिप (प्रेरणे, तुदादिगण, परस्मै, लुट) क्षेप्ता क्षेप्तारौ
क्षेप्तारः क्षेप्तासि क्षेप्तास्थः
क्षेप्तास्थ क्षेप्तास्मि क्षेप्तास्वः
क्षेप्तास्मः
चिक्षिपुः
For Private and Personal Use Only