________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५
क्षिप्यासुः
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्षिप (प्रेरणे, तुदादिगण, परस्मै, लट्) क्षेप्स्यति क्षेप्स्यतः
क्षेप्स्यन्ति क्षेप्स्यसि क्षेप्स्यथः
क्षेप्स्यथ क्षेप्स्यामि क्षेप्स्यावः
क्षेप्स्यामः क्षिप (प्रेरणे, तुदादिगण, परस्मै, आशीर्लिङ्)
क्षिप्यात् क्षिप्यास्ताम् क्षिप्याः
क्षिप्यास्तम् क्षिप्यास्त क्षिप्यासम् क्षिप्यास्व
क्षिप्यास्म क्षिप (प्रेरणे, तुदादिगण, परस्मै, लुङ्)
अक्षैप्सीत् अक्षप्ताम् अक्षप्सुः अझैप्सीः अक्षप्तम्
अक्षप्त अझैप्सम् अझैप्स्व
अझैप्स्म क्षिप (प्रेरणे, तुदादिगण, परस्मै, लुङ्)
अक्षेप्स्यत् अक्षेप्स्यताम् अक्षेप्स्यन् अक्षेप्स्यः
अक्षेप्स्यतम अक्षेप्स्यत अक्षेप्स्यम् अक्षेप्स्याव अक्षेप्स्याम क्षिप (प्रेरणे, तुदादिगण, आत्मने, लट्) क्षिपते क्षिपेते
क्षिपन्ते क्षिपसे क्षिपेथे
क्षिपध्वे क्षिपे क्षिपावहे
क्षिपामहे क्षिप (प्रेरणे, तुदादिगण, आत्मने, लोट्) क्षिपताम् क्षिपेताम्
क्षिपन्ताम् क्षिपस्व
क्षिपेथाम् क्षिपध्वम् क्षिपै क्षिपावहै
क्षिपामहै क्षिप (प्रेरणे, तुदादिगण, आत्मने, लङ्) अक्षिपत
अक्षिपेताम् अक्षिपन्त अक्षिपथाः अक्षिपेथाम्
अक्षिपध्वम् अक्षिपे
अक्षिपावहि अक्षिपामहि
For Private and Personal Use Only