________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षयेम
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्षि (क्षये, भ्वादिगण, परस्मै, लङ्) अक्षयत्
अक्षयताम् अक्षयन् अक्षयः अक्षयतम्
अक्षयत अक्षयम् अक्षयाव
अक्षयाम क्षि (क्षये, भ्वादिगण, परस्मै, विधिलिङ्) क्षयेत् क्षयेताम्
क्षयेयुः क्षयेः क्षयेतम्
क्षयेत क्षयेयम्
क्षयेव क्षि (क्षये, भ्वादिगण, परस्मै, लिट्) चिक्षाय चिक्षियतुः
चिक्षियुः चिक्षयिथ चिक्षियथुः चिक्षिय चिक्षाय चिक्षियिव
चिक्षियिम क्षि (क्षये, भ्वादिगण, परस्मै, लुट)
क्षेतारौ
क्षेतारः क्षेतासि क्षेतास्थः
क्षेतास्थ क्षेतास्मि क्षेतास्वः
क्षेतास्मः क्षि (क्षये, भ्वादिगण, परस्मै, लट्) क्षेष्यति क्षेष्यतः
क्षेष्यन्ति क्षेष्यसि क्षेष्यथः
क्षेष्यथ क्षेष्यामि क्षेष्यावः
क्षेष्यामः क्षि (क्षये, भ्वादिगण, परस्मै, आशीर्लिङ्) क्षीयात्
क्षीयास्ताम् क्षीयाः क्षीयास्तम्
क्षीयास्त क्षीयासम् क्षीयास्व
क्षीयास्म क्षि (क्षये, भ्वादिगण, परस्मै, लुङ्)
अक्षैषीत् अक्षैष्टाम् अक्षैषुः अक्षैषीः
अक्षैष्टम् अक्षैष्ट अक्षैषम्
अक्षैष्व
क्षेता
क्षीयासुः
अक्षैष्म
For Private and Personal Use Only