________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३२
क्षल (शौचकर्मणि, चुरादिगण, आत्मने, लुट् ) क्षालयिता क्षालयितासे
क्षालयिताहे
क्षल (शौचकर्मणि, चुरादिगण, आत्मने, लट्)
क्षालयिष्यते
क्षालयिष्यसे क्षालयिष्ये
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
अचिक्षलत
अचिक्षलथाः अचिक्षले
क्षालयितारौ क्षालयितासाथे
क्षालयितास्वहे
क्षल (शौचकर्मणि, चुरादिगण, आत्मने, लुङ्)
अचिक्षलेताम् अचिक्षलेथाम् अचिक्षलावहि
क्षयतु क्षय क्षयानि
क्षालयिष्येते
क्षालयिष्येथे
क्षालयिष्यावहे
क्षल (शौचकर्मणि, चुरादिगण, आत्मने आशीर्लिङ्)
क्षालयिषीष्ट
क्षालयिषीयास्ताम्
क्षालयिषीष्ठाः क्षालयिषीय
क्षालयिषीयास्थाम् क्षालयिषीवहि
क्षल (शौचकर्मणि, चुरादिगण, आत्मने, लृङ्)
अक्षालयिष्यत अक्षालयिष्येताम्
अक्षालयिष्यथाः अक्षालयिष्ये
अक्षालयिष्येथाम्
अक्षालयिष्यावहि
क्षि (क्षये, भ्वादिगण, परस्मै, लट्)
क्षयति
क्षयसि
क्षयामि
क्षि (क्षये, भ्वादिगण, परस्मै, लोट्)
"
क्षयतः
क्षयथः
क्षयावः
क्षयताम्
क्षयतम्
क्षयाव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
-
क्षालयितारः क्षालयिताध्वे क्षालयितास्महे
क्षालयिष्यन्ते
क्षालयिष्यध्वे क्षालयिष्यामहे
क्षालयिषीरन क्षालयिषीध्वम
क्षालयिषीमहि
अचिक्षलन्त
अचिक्षलध्वम्
अचिक्षलामहि
अक्षालयिष्यन्त अक्षालयिष्यध्वम् अक्षालयिष्यामह
क्षयन्ति
क्षयथ
क्षयामः
क्षयन्तु
क्षयत
क्षयाम