________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली १३१ क्षल (शौचकर्मणि, चुरादिगण, परस्मै, लुङ्)
अचिक्षलत् अचिक्षलताम् अचिक्षलन् अचिक्षलः अचिक्षलतम् अचिक्षलत
अचिक्षलम् अचिक्षलाव अचिक्षलाम क्षल (शौचकर्मणि, चुरादिगण, परस्मै, लुङ्)
अक्षालयिष्यत् अक्षालयिष्यताम् । अक्षालयिष्यन् अक्षालयिष्यः अक्षालयिष्यतम अक्षालयिष्यत
अक्षालयिष्यम् अक्षालयिष्याव अक्षालयिष्याम क्षल (शौचकर्मणि, चुरादिगण, आत्मने, लट्) क्षालयते क्षालयेते
क्षालयन्ते क्षालयसे क्षालयेथे
क्षालयध्वे क्षालये
क्षालयावहे क्षालयामहे क्षल (शौचकर्मणि, चुरादिगण, आत्मने, लोट्)
क्षालयताम् क्षालयेताम् क्षालयन्ताम् क्षालयस्व
क्षालयेथस्व क्षालयध्वम् क्षालयै
क्षालयावहै क्षल (शौचकर्मणि, चुरादिगण, आत्मने, लङ्)
अक्षालयत अक्षालयेताम अक्षालयन्त अक्षालयथाः अक्षालयेथाम् अक्षालयध्वम्
अक्षालये अक्षालयावहि अक्षालयामहि क्षल (शौचकर्मणि, चुरादिगण, आत्मने, विधिलिङ्) क्षालयेत
क्षालयेयाताम् क्षालयेरन् क्षालयेथाः क्षालयेयाथाम् क्षालयेध्वम् क्षालयेय क्षालयेवहि
क्षालयेमहि क्षल (शौचकर्मणि, चुरादिगण, आत्मने, लिट्)
क्षालयाञ्चके क्षालयाञ्चक्राते क्षालयाञ्चक्रिरे क्षालयाञ्चकृषे क्षालयाञ्चक्राथे क्षालयाञ्चकृढ्वे क्षालयाञ्चके क्षालयाञ्चकृवहे क्षालयाञ्चकृमहे
क्षालयामहै
For Private and Personal Use Only