________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३०
क्षल (शौचकर्मणि, चुरादिगण, परस्मै, लोट्)
क्षालयाञ्चकर्थ
संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली
क्षालयतु क्षालय क्षालयानि
क्षल (शौचकर्मणि, चुरादिगण, परस्मै, लङ्)
अक्षालयत्
अक्षालयताम्
अक्षालयः
अक्षालयतम्
अक्षालयम्
अक्षालयाव
क्षल (शौचकर्मणि, चुरादिगण, परस्मै, विधिलिङ्)
क्षाल्यात्
क्षाल्याः
क्षाल्यासम्
क्षालयताम्
क्षालयतम्
क्षालयाव
क्षालयेत
क्षालयेः
क्षालयेयम्
क्षल (शौचकर्मणि, चुरादिगण, परस्मै, लिट्)
क्षालयाञ्चकार
क्षालयाञ्चक्रतुः
क्षालयाञ्चक्रथुः
क्षालयाञ्चकार क्षालयाञ्चकृव
क्षल (शौचकर्मणि, चुरादिगण, परस्मै, लुट्)
क्षालयेताम्
क्षालये म् क्षालयेव
Acharya Shri Kailassagarsuri Gyanmandir
क्षाल्यास्ताम्
क्षाल्यास्तम्
क्षाल्यास्व
For Private and Personal Use Only
क्षालयन्तु
क्षालयत
क्षालयाम
अक्षालयन्
अक्षालयत
अक्षालयाम
क्षालयेयुः क्षालयेत
क्षालयेम
क्षालयितारौ
क्षति क्षालयितासि क्षालयितास्मि क्षालयितास्वः
क्षालयितास्थः
क्षल (शौचकर्मणि, चुरादिगण, परस्मै, लट्)
क्षालयिष्यति
क्षालयिष्यतः
क्षालयिष्यथः
क्षालयिष्यसि क्षालयिष्यामि
क्षालयिष्यावः
क्षल (शौचकर्मणि, चुरादिगण, परस्मै, आशीर्लिङ्)
क्षालयाञ्चक्रुः
क्षालयाञ्चक्र
क्षालयाञ्चकृम
क्षालयितारः क्षालयितास्थ
क्षालयितास्मः
क्षालयिष्यन्ति
क्षालयिष्यथ..
क्षालयिष्यामः
क्षाल्यासुः क्षाल्यास्त
क्षाल्यास्म