________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्षर (संचलने, भ्वादिगण, परस्मै, लिट्) चक्षार चक्षरतुः
चक्षरुः चक्षरिथ चक्षरथुः
चक्षर चक्षार चक्षरिव
चक्षरिम क्षर (संचलने, भ्वादिगण, परस्मै, लुट) क्षरिता क्षरितारौ
क्षरितारः क्षरितासि क्षरितास्थः
क्षरितास्थ क्षरितास्मि क्षरितास्वः क्षरितास्मः क्षर (संचलने, भ्वादिगण, परस्मै, लट्) क्षरिष्यति क्षरिष्यतः
क्षरिष्यन्ति क्षरिष्यसि क्षरिष्यथः
क्षरिष्यथ क्षरिष्यामि क्षरिष्यावः
क्षरिष्यामः क्षर (संचलने, भ्वादिगण, परस्मै, आशीर्लिङ्) क्षर्यात्
क्षर्यास्ताम् क्षर्यासुः क्षयर्यास्तम्
क्षर्यास्त क्षर्यासम् क्षर्यास्व
क्षर्यास्म क्षर (संचलने, भ्वादिगण, परस्मै, लुङ्)
अक्षारीत् अक्षारिष्टाम् अक्षारिषुः अक्षारीः
अक्षारिष्टम् अक्षारिष्ट अक्षारिषम् अक्षारिष्व
अक्षारिष्म क्षर (संचलने, भ्वादिगण, परस्मै, लुङ्)
अक्षरिष्यत् अक्षरिष्यताम् अक्षरिष्यन् अक्षरिष्यः अक्षरिष्यतम् अक्षरिष्यत
अक्षरिष्यम् अक्षरिष्याव अक्षरिष्याम क्षल (शौचकर्मणि, चुरादिगण, परस्मै, लट्) क्षालयति क्षालयतः
क्षालयन्ति क्षालयसि क्षालयथः
क्षालयथ क्षालयामि क्षालयावः
क्षालयामः
क्षर्याः
ष्यम
For Private and Personal Use Only