________________
Shri Mahavir Jain Aradhana Kendra
१२८
क्षुभ (संचलने, भ्वादिगण, आत्मने आशीर्लिङ्)
क्षोभिषीष्ट
क्षोभिषीष्ठाः क्षोभिषीय
www.kobatirth.org
क्षति
क्षरसि
क्षरामि
क्षुभ (संचलने, भ्वादिगण, आत्मने, लुङ)
अक्षोभिष्ट
अक्षोभिष्ठाः अक्षोभिषि
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
क्षोभिषीयास्ताम् क्षोभिषीयास्थाम् क्षोभिषीवहि
क्षुभ (संचलने, भ्वादिगण, आत्मने, लृङ् )
अक्षोभिष्यत
अक्षोभिष्येताम
अक्षोभिष्येथाम
अक्षोभिष्यथाः अक्षोभिष्ये
अक्षोभ
क्षर (संचलने, भ्वादिगण, परस्मै, लट्)
क्षरतु
क्षर क्षराणि
अक्षरत्
अक्षरः
अक्षरम्
अक्षोभिषाताम्
अक्षोभिषाथाम् अक्षोभिष्वहि
क्षरतः
क्षरथः
क्षरावः
क्षर (संचलने, भ्वादिगण, परस्मै, लोट्)
क्षरताम्
क्षरतम्
क्षराव
क्षर (संचलने, भ्वादिगण, परस्मै,
लङ्)
अक्षरताम्
अक्षरतम्
अक्षराव
क्षर (संचलने, भ्वादिगण, परस्मै, विधिलिङ्)
क्षरेत
क्षरेताम
क्षरे:"
क्षतम्
क्षरेयम्
क्षरेव
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
क्षोभिषीरन् क्षोभिषीध्वम् क्षोभिषीमहि
अक्षोभिषत
अक्षोभिवम् अक्षोभिष्महि
अक्षोभिष्यन्त अक्षोभिष्यध्वम् अक्षीभिष्यामहि
क्षरन्ति
क्षरथ
क्षरामः
क्षरन्तु
क्षरत
क्षराम
अक्षरन्
अक्षरत.
अक्षराम
क्षरेयुः
क्षरेत
क्षरेम