SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra संगणक - जनित व्यावहारिक संस्कृत धातु रूपावली क्लदि (वैक्लव्ये वैकल्ये इत्येके, भ्वादिगण, आत्मने, लङ्) अक्लिन्दन्त अक्लिन्दध्वम अक्ल दा www.kobatirth.org क्लिन्दिता क्लिन्दितासे क्लिन्दिताहे अक्लिन्द अक्लिन्दथाः अक्लिन्दे क्लादि (वैक्लव्ये वैकल्ये इत्येके, भ्वादिगण, आत्मने, विधिलिङ्) अक्लिन्देताम् अक्लिन्देथाम अक्लिन्दावहि क्लिन्दिष्यते क्लिन्दिष्यसे क्लिन्दिष्ये क्लिन्देत क्लिन्देथाः क्लिन्देय क्लादि (वैक्लव्ये वैकल्ये इत्येके, भ्वादिगण, आत्मने, लिट्) चिक्लिन्दे चिक्लिन्दिरे चिक्लिन्दिध्वे चिक्लिन्टिषे चिक्लिन्दे चिक्लिन्दिमहे क्लादि (वैक्लव्ये वैकल्ये इत्येके, भ्वादिगण, आत्मने, लुट् ) क्लिन्दितारः क्लिन्दिताध्वे क्लिन्दितास्महे क्लिन्देयाताम् क्लिन्देयाथाम् क्लिन्देवहि अक्लिन्दिष्ट अक्लिन्दिष्ठाः अक्लिन्दिषि चिक्लिन्दा चिक्लिन्दाथे चिक्लिन्दिवहे Acharya Shri Kailassagarsuri Gyanmandir क्लिन्दितारौ क्लिन्दितासाथे क्लिन्दितास्वहे क्लदि (वैक्लव्ये वैकल्ये इत्येके, भ्वादिगण, आत्मने, ऌट्) क्लिन्टिष्यन्ते क्लिन्दिष्यध्वे क्लिन्दिष्यामह क्लिन्दिष्येते क्लिन्दिष्येथे क्लिन्दिष्यावहे क्लिन्देरन् क्लिन्देध्वम क्लिदेि क्लदि (वैक्लव्ये वैकल्ये इत्येके, भ्वादिगण, आत्मने, आशीर्लिङ्) क्लिन्दिषीष्ट क्लिन्दिषीष्ठाः क्लिन्दिषीय क्लदि (वैक्लव्ये वैकल्ये इत्येके, भ्वादिगण, आत्मने, लुङ्) अक्लिन्दिषाताम् अक्लिन्दिषत अक्लिन्दिषाथाम् अक्लिन्दिष्वहि For Private and Personal Use Only क्लिन्दिषीयास्ताम क्लिन्दिषीरन क्लिन्दिषीयास्थाम् क्लिन्दिषीवहि क्लिन्दिषीध्वम् क्लिन्दिषीमहि अक्लिन्दिध्वम् अक्लिन्दिष्महि ११३
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy