SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कलिता कलिता कलिताहे ११२ कल (शब्दसंख्यानयोः, भ्वादिगण, आत्मने, लुट्) कलितारौ कलितासाथे कलितास्वहे www.kobatirth.org कलिष्यते कलिष्यसे कलिष्ये संगणक-जनित व्यावहारिक संस्कृत - धातु-रूपावली क्लिन्द क्लिन्दसे क्लिन्दे कल (शब्दसंख्यानयोः, भ्वादिगण, आत्मने, लृट्) कष्ये कलिष्येथे कलिष्यावहे कल (शब्दसंख्यानयोः, भ्वादिगण, आत्मने, आशीर्लिङ्) कलिषीष्ट कलिषीष्ठाः कलिषीय Acharya Shri Kailassagarsuri Gyanmandir अकलिष्येताम् अकलिष्येथाम अकलिष्यावहि कलिषीयास्ताम् कलिषीयास्थाम् कलिषीवहि कल (शब्दसंख्यानयोः, भ्वादिगण, आत्मने, लुङ्) अकलिष्ट अकलिषीष्ठाः अकलिषि अकलिषाताम् अकलिषाथाम् अकलिष्वहि कल (शब्दसंख्यानयो:, भ्वादिगण, आत्मने, लृङ्) अकलिष्यत अकलिष्यथाः अकलिष्ये क्लदि (वैक्लव्ये वैकल्ये इत्येके, भ्वादिगण, आत्मने, लट्) क्लिन्देते क्लिन्देथे क्लिन्दावहे कलितारः कलिताध्वे कलितास्महे क्लिन्देताम् क्लिन्देथाम् क्लिन्दावहै For Private and Personal Use Only कलिष्यन्ते कलिष्यध्वे कलिष्यामहे कलिषीरन कलिषीध्वम् कलीमहि अकलिषत अकलिध्वम् अकलिष्महि अकलिष्यन्त अकलिष्यध्वम् अकलिष्यामहि क्लदि (वैक्लव्ये वैकल्ये इत्येके, भ्वादिगण, आत्मने, लोट्) क्लिन्दताम् क्लिन्दस्व क्लिन्दन्ताम् क्लिन्दध्वम् क्लिन्दाम है क्लिन्दै क्लिन्दन्ते क्लिन्दध्वे क्लिन्टामहे
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy