SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १११ कले संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्रीड़ (विहारे, भ्वादिगण, परस्मै, लुङ्) अक्रीडीत् अक्रीडिष्टाम् अक्रीडिषुः अक्रीडीः अक्रीडिष्टम् अक्रीडिष्ट अक्रीडिषम् अक्रीडिष्व अक्रीडिष्म क्रीड़ (विहारे, भ्वादिगण, परस्मै, लुङ्) अक्रीडिष्यत् अक्रीडिष्यताम् अक्रीडिष्यन् अक्रीडिष्यः अक्रीडिष्यतम् अक्रीडिष्यत अक्रीडिष्यम् अक्रीडिष्याव अक्रीडिष्याम कल (शब्दसंख्यानयोः, भ्वादिगण, आत्मने, लट्) कलते कलेते कलन्ते कलसे कलेथे कलध्वे कलावहे कलामहे कल (शब्दसंख्यानयोः, भ्वादिगण, आत्मने, लोट) कलताम् कलेताम् कलन्ताम् कलस्व कलेथाम कलध्वम् कलै कलावहै कलामहै कल (शब्दसंख्यानयोः, भ्वादिगण, आत्मने, लङ्) अकलत अकलेताम् अकलन्त अकलथाः अकलेथाम् अकलध्वम् अकले अकलावहि अकलामहि कल (शब्दसंख्यानयोः, भ्वादिगण, आत्मने, विधिलिङ्) कलेत कलेयाताम् कलेथाः कलेयाथाम् कलेध्वम् कलेय कलेवहि कलेमहि कल (शब्दसंख्यानयोः, भ्वादिगण, आत्मने, लिट) चकले चकलाते चकलिरे चकलिषे चकलाथे चकलिध्वे चकले चकलिवहे चकलिमहे कलेरन् For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy