________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११० संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्रीड़ (विहारे, भ्वादिगण, परस्मै, लोट्) क्रीडतु क्रीडताम्
क्रीडन्तु क्रीड क्रीडतम
क्रीडत क्रीडानि क्रीडाव
क्रीडाम क्रीड़ (विहारे, भ्वादिगण, परस्मै, लङ्)
अक्रीडत् अक्रीडताम् अक्रीडन् अक्रीडः
अक्रीडतम् अक्रीडत अक्रीडम् अक्रीडाव अक्रीडाम क्रीड़ (विहारे, भ्वादिगण, परस्मै, विधिलिङ्) क्रीडेत् क्रीडेताम्
क्रीडेयः क्रीडे: क्रीडेतम्
क्रीडेत क्रीडेयम् क्रीडेव
क्रीडेम क्रीड़ (विहारे, भ्वादिगण, परस्मै, लिट्) चिक्रीड
चिक्रीडतुः चिक्रीडुः चिक्रीडिथ चिक्रीडथुः चिक्रीड
चिक्रीड चिक्रीडिव चिक्रीडिम क्रीड़ (विहारे, भ्वादिगण, परस्मै, लुट्) क्रीडिता
क्रीडितारौ क्रीडितारः क्रीडितासि क्रीडितास्थः क्रीडितास्थ
क्रीडितास्मि क्रीडितास्वः क्रीडितास्मः क्रीड़ (विहारे, भ्वादिगण, परस्मै, लट्)
क्रीडिष्यति क्रीडिष्यतः क्रीडिष्यन्ति क्रीडिष्यसि क्रीडिष्यथः क्रीडिष्यथ
क्रीडिष्यामि क्रीडिष्यावः क्रीडिष्यामः क्रीड़ (विहारे, भ्वादिगण, परस्मै, आशीर्लिङ्)
क्रीड्यात् क्रीड्यास्ताम् क्रीड़यासुः क्रीड्याः क्रीड्यास्तम् क्रीड्यास्त क्रीड्यासम् क्रीड्यास्व क्रीड्यास्म
For Private and Personal Use Only