________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०९
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्रुश (आह्वाने रोदने च, भ्वादिगण, परस्मै, लिट्) चुक्रोश चुक्रुशतुः
चुक्रुशुः चुक्रोशिथ चुक्रुशथुः
चुक्रुश चुक्रोश. चुकुशिव
चुकुशिम क्रुश (आह्वाने रोदने च, भ्वादिगण, परस्मै, लुट) क्रोष्टा क्रोष्टारौ
कोष्टारः क्रोष्टासि
क्रोष्टास्थः क्रोष्टास्थ क्रोष्टास्मि क्रोष्टास्वः
क्रोष्टास्मः क्रुश (आह्वाने रोदने च, भ्वादिगण, परस्मै, लट्) क्रोक्ष्यति क्रोक्ष्यतः
क्रोक्ष्यन्ति क्रोक्ष्यसि क्रोक्ष्यथः क्रोक्ष्यथ क्रोक्ष्यामि क्रोक्ष्याव:
क्रोक्ष्यामः क्रुश (आह्वाने रोदने च, भ्वादिगण, परस्मै, आशीर्लिङ्) क्रुश्यात्
क्रुश्यास्ताम् क्रुश्यासुः क्रुश्याः
क्रुश्यास्तम् क्रुश्यास्त क्रुश्यासम् क्रुश्यास्व
क्रुश्यास्म क्रुश (आह्वाने रोदने च, भ्वादिगण, परस्मै, लुङ्)
अक्रुक्षत् अक्रुक्षताम् अक्रुक्षन् अक्रुक्षः अक्रुक्षतम्
अक्रुक्षत अक्रुक्षम् अक्रुक्षाव अक्रुक्षाम क्रुश (आह्वाने रोदने च, भ्वादिगण, परस्मै, लुङ्)
अक्रोक्ष्यत् अक्रोक्ष्यताम् अक्रोक्ष्यन अक्रोक्ष्यः अक्रोक्ष्यतम् अक्रोक्ष्यत
अक्रोक्ष्यम् अक्रोक्ष्याव अक्रोक्ष्याम क्रीड़ (विहारे, भ्वादिगण, परस्मै, लट्) क्रीडति क्रीडतः
क्रीडन्ति क्रीडसि क्रीडथः
क्रीडथ क्रीडामि क्रीडावः
क्रीडामः
For Private and Personal Use Only