________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली क्रमु (पादविक्षेपे, भ्वादिगण, परस्मै, आशीर्लिङ्) क्रम्यात
क्रम्यास्ताम् क्रम्यासः क्रम्याः क्रम्यास्तम
क्रम्यास्त क्रम्यासम् क्रम्यास्व
क्रम्यास्म क्रमु (पादविक्षेपे, भ्वादिगण, परस्मै, लुङ्)
अक्रमीत् अक्रमिष्टाम अक्रमिषुः अक्रमीः
अक्रमिष्टम् अक्रमिष्ट अक्रमिषम् अक्रमिष्व अक्रमिष्म क्रमु (पादविक्षेपे, भ्वादिगण, परस्मै, लुङ्)
अक्रमिष्यत् अक्रमिष्यताम् अक्रमिष्यन् अक्रमिष्यः अक्रमिष्यतम् अक्रमिष्यत
अक्रमिष्यम् अक्रमिष्याव अक्रमिष्याम क्रुश (आह्वाने रोदने च, भ्वादिगण, परस्मै, लट्) क्रोशति क्रोशतः
क्रोशन्ति क्रोशसि क्रोशथः
क्रोशथ क्रोशामि
क्रोशावः क्रोशामः क्रुश (आह्वाने रोदने च, भ्वादिगण, परस्मै, लोट) क्रोशतु क्रोशताम्
क्रोशन्तु क्रोश क्रोशतम्
क्रोशत क्रोशानि क्रोशाव
क्रोशाम क्रुश (आह्वाने रोदने च, भ्वादिगण, परस्मै, लङ्)
अक्रोशत् अक्रोशताम् अक्रोशन् अक्रोशः अक्रोशतम
अक्रोशत अक्रोशम् अक्रोशाव अक्रोशाम क्रुश (आह्वाने रोदने च, भ्वादिगण, परस्मै, विधिलिङ्) क्रोशेत क्रोशेताम्
क्रोशेयुः क्रोशेः
क्रोशेतम् क्रोशेत क्रोशेव
क्रोशेम
क्रोशेयम्
For Private and Personal Use Only