________________
Shri Mahavir Jain Aradhana Kendra
क्लिन्दति
क्लिन्दसि क्लिन्दामि
११४
क्लदि (वैक्लव्ये वैकल्ये इत्येके, भ्वादिगण, आत्मने, लुङ्)
अक्लिन्दिष्यन्त अक्लिन्दिष्यध्वम् अक्लिन्दिष्यामहि
अक्लिन्दिष्यत अक्लिन्दिष्येताम्
अक्लिन्दिष्यथाः अक्लिन्दिष्ये
अक्लिन्दिष्येथाम् अक्लिन्दिष्यावहि
क्लिदि (परिवेदने, भ्वादिगण, परस्मै, लट्)
क्लिन्दतः
क्लिन्दथः क्लिन्दावः
क्लिदि (परिवेदने, भ्वादिगण, परस्मै, लोट्)
क्लिन्दताम्
क्लिन्दतम्
क्लिन्दाव
क्लिन्दतु
क्लिन्द क्लिन्टानि
www.kobatirth.org
क्लिन्देत क्लिन्देः' क्लिन्देयम्
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
क्लिदि (परिवेदने, भ्वादिगण, परस्मै, लङ्)
अक्लिन्दत् अक्लिन्दः अक्लिन्दम्
अक्लिन्दताम् अक्लिन्दतम्
अक्लिन्दाव
क्लिदि (परिवेदने, भ्वादिगण, परस्मै, विधिलिङ्)
क्लिन्देताम्
क्लिन्देम्
क्लिदेव
चिक्लिन्द
चिक्लिन्दिथ चिक्लिन्द
क्लिदि (परिवेदने, भ्वादिगण, परस्मै, लिट्)
चिक्लिन्दतुः चिक्लिन्दिथुः
चिक्लिन्दिव
क्लिदि (परिवेदने, भ्वादिगण, परस्मै, लुट् )
क्लिन्दितारौ
क्लिन्दितास्थः
क्लिन्दितास्वः
क्लिन्टिना
क्लिन्दितासि क्लिन्दितास्मि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
क्लिन्दन्ति
क्लिन्दथ
क्लिन्दामः
क्लिन्दन्तु क्लिन्दत
क्लिन्दाम
अक्लिन्थन् अक्लिन्दत
अक्लिन्दाम
क्लिन्देयुः क्लिन्देत
क्लिन्देम
चिक्लिन्दुः चिक्लिन्द
चिक्लिन्दिम
क्लिन्दितारः
क्लिन्दितास्थ क्लिन्दितास्मः