________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कादया
१०२ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावर्ल कर्द (कुत्सिते शब्दे, भ्वादिगण, परस्मै, लुट्)
कर्दिता कर्दितारौ कर्दितारः कर्दितासि । कर्दितास्थः कर्दितास्थ
कर्दितास्मि कर्दितास्वः कर्दितास्मः कर्द (कुत्सिते शब्दे, भ्वादिगण, परस्मै, लट्)
कर्दिष्यति कर्दिष्यतः कर्दिष्यन्ति कर्दिष्यसि कर्दिष्यथः कर्दिष्यथ
कर्दिष्यामि कर्दिष्यावः कर्दिष्यामः कर्द (कुत्सिते शब्दे, भ्वादिगण, परस्मै, आशीर्लिङ्) कात
कस्ताम कासुः काः कास्तम
कास्त कासम् कास्व
कास्म कर्द (कुत्सिते शब्दे, भ्वादिगण, परस्मै, लुङ्)
अकर्दीत् अकर्दिष्टाम् अकर्दिषुः अकर्दीः अकर्दिष्टम्
अकर्दिष्ट अकर्दिषम् अकर्दिष्व अकर्दिष्म कर्द (कुत्सिते शब्दे, भ्वादिगण, परस्मै, लङ्)
अकर्दिष्यत् अकर्दिष्यताम् अकर्दिष्यन् अकर्दिष्यः अकर्दिष्यतम् अकर्दिष्यत
अकर्दिष्यम् अकर्दिष्याव अकर्दिष्याम कुर्द (क्रीडायाम्, भ्वादिगण, आत्मने, लट्) कूर्दते
कूर्देते कूर्दसे कूर्दे कूर्दावहे
कूर्दामहे कुर्द (क्रीडायाम्, भ्वादिगण, आत्मने, लोट्)
कूर्दताम् कूर्देताम् कूर्दन्ताम् कूर्दस्व कूर्देथाम् कूर्दध्वम्
कूर्दामहै
कूर्दन्ते कूर्दध्वे
कूर्देथे
कूर्दै
कूर्दावहै
For Private and Personal Use Only