________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली १०१ कमु (कान्तौ, भ्वादिगण, आत्मने, लुङ्)
अचीकमत अचीकमेताम् अचीकमन्त अचीकमथाः अचीकमेथाम अचीकमध्वम् अचीकमे
अचीकमावहि अचीकमामहि कमु (कान्तौ, भ्वादिगण, आत्मने, लङ्)
अकामयिष्यत अकामयिष्येताम् अकामयिष्यन्त अकामयिष्यथाः अकामयिष्येथाम अकामयिष्यध्वम
अकामयिष्ये अकामयिष्यावहिं। अकामयिष्यामहि कर्द (कुत्सिते शब्दे, भ्वादिगण, परस्मै, लट्) कर्दति
कर्दतः कर्दन्ति कर्दसि कर्दथः
कर्दथ कर्दामि केर्दावः
कर्दामः कर्द (कुत्सिते शब्दे, भ्वादिगण, परस्मै, लोट्) कर्दतु
कर्दताम् कर्द कर्दतम्
कर्दत कर्दानि काव
कर्दाम कर्द (कुत्सिते शब्दे, भ्वादिगण, परस्मै, लङ्)
अकर्दत अकर्दताम् अकर्थन् अकर्टः अकर्दतम्
अकर्दत अकर्दम् अकव
अकर्दाम कर्द (कुत्सिते शब्दे, भ्वादिगण, परस्मै, विधिलिङ्)
कर्देताम् कर्देयुः कः कतम्
कर्देत कर्देयम् कर्देव
कम कर्द (कुत्सिते शब्दे, भ्वादिगण, परस्मै, लिट्)
चकर्दतुः चकर्दिथ चकर्दथुः
चकर्दै चकर्द चकर्दिव
चकर्दिम
कर्दन्तु
कर्देत्
चकर्द
चकः
For Private and Personal Use Only