SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०० कमु (कान्तौ, भ्वादिगण, आत्मने, लोट्) कामयताम् कामयेताम् कामयेथाम कामयस्व कामयै कामयाव है कमु (कान्तौ, भ्वादिगण, आत्मने, लङ्) अकामयत अकामयथाः अकामये संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली अकामयेताम् अकामयेथाम अकामयावहि कमु (कान्तौ, भ्वादिगण, आत्मने, विधिलिङ्) कामयेत कामयेथाः कामयेय कमु (कान्तौ, भ्वादिगण, आत्मने, लिट्) कामयाञ्चक्रे कामयाञ्चकृषे कामयाञ्चक्रे कामयेयाताम कामयेयाथाम् कामयेवहि कामयाञ्चक्राते कामयाञ्चक्राथे कामयाञ्चकृवहे लुट्) कमु (कान्तौ, भ्वादिगण, आत्मने, कमिता कमिता कमिताहे कमितारौ कमितासा कमितास्वहे कमु (कान्तौ, भ्वादिगण, आत्मने, लट्) कामयिष्यते कामयिष्यसे कामयिष्ये कमु (कान्तौ, भ्वादिगण, आत्मने, आशीर्लिङ्) कामयिषीष्ट कामयिषीष्ठाः कामयिषीय कामयिष्येते कामयिष्येथे कामयिष्यावहे कामयिषीयास्ताम् कामयिषीयास्थामं कामयिषीवहि Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only कामयन्ताम् कामयध्वम् कामयाम है अकामयन्त अकामयध्वम् अकामयामहि कामयेरन् कामयेध्वम् काम महि कामयाञ्चक्रिरे कामयाञ्चकुढ़वे कामयाञ्चकमहे कमितारः कमिताध्वे कमितास्महे कामयिष्यन्ते कामयिष्यध्वे कामयिष्यामहें कामयिषीरन् कामयिषीध्वम् कामयिषीमहि
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy