________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१००
कमु (कान्तौ, भ्वादिगण, आत्मने, लोट्)
कामयताम्
कामयेताम् कामयेथाम
कामयस्व कामयै
कामयाव है
कमु (कान्तौ, भ्वादिगण, आत्मने, लङ्)
अकामयत
अकामयथाः अकामये
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
अकामयेताम्
अकामयेथाम
अकामयावहि
कमु (कान्तौ, भ्वादिगण, आत्मने, विधिलिङ्)
कामयेत
कामयेथाः
कामयेय
कमु (कान्तौ, भ्वादिगण, आत्मने, लिट्)
कामयाञ्चक्रे
कामयाञ्चकृषे कामयाञ्चक्रे
कामयेयाताम
कामयेयाथाम्
कामयेवहि
कामयाञ्चक्राते कामयाञ्चक्राथे
कामयाञ्चकृवहे
लुट्)
कमु (कान्तौ, भ्वादिगण, आत्मने,
कमिता
कमिता
कमिताहे
कमितारौ
कमितासा
कमितास्वहे
कमु (कान्तौ, भ्वादिगण, आत्मने, लट्)
कामयिष्यते
कामयिष्यसे
कामयिष्ये
कमु (कान्तौ, भ्वादिगण, आत्मने, आशीर्लिङ्)
कामयिषीष्ट
कामयिषीष्ठाः
कामयिषीय
कामयिष्येते
कामयिष्येथे
कामयिष्यावहे
कामयिषीयास्ताम्
कामयिषीयास्थामं कामयिषीवहि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
कामयन्ताम् कामयध्वम् कामयाम है
अकामयन्त
अकामयध्वम्
अकामयामहि
कामयेरन् कामयेध्वम्
काम महि
कामयाञ्चक्रिरे कामयाञ्चकुढ़वे कामयाञ्चकमहे
कमितारः
कमिताध्वे
कमितास्महे
कामयिष्यन्ते
कामयिष्यध्वे
कामयिष्यामहें
कामयिषीरन् कामयिषीध्वम्
कामयिषीमहि