________________
Shri Mahavir Jain Aradhana Kendra
कुर्देत
कूर्देथाः कूर्देय
संगणक-जनित व्यावहारिक संस्कृत - धातु - रूपावली
कुर्द (क्रीडायाम्, भ्वादिगण, आत्मने,
लङ्)
अकूर्दत अकूर्दथाः अकूर्दे
अकूर्डेताम् अकूर्देशा अकूर्दावहि
कुर्द (क्रीडायाम्, भ्वादिगण, आत्मने, विधिलिङ्)
कूर्देयाताम् कूर्देयाथाम् कूर्देवहि
कुर्द (क्रीडायाम्, भ्वादिगण, आत्मने, लिट्)
चुकूदते चुकूर्दाथे चुकूर्दिव
चुकूर्दे चुकूर्दिषे
चुकूर्दे
www.kobatirth.org
कुर्द (क्रीडायाम्, भ्वादिगण, आत्मने, लुट् )
कूर्दिता कूर्दितासे
कूर्दितारौ कूर्दितासाथे कूर्दितास्वहे
कूर्दिताहे
कुर्द (क्रीडायाम्, भ्वादिगण, आत्मने, लट्)
कूर्दिष्यते
कूर्दिष्यसे कूर्दिष्ये
अकूर्दिष्ट अकूर्दिष्ठाः अकूर्दिषि
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
कूर्दिष्येते कूर्दिष्येथे
कूर्दिष्याव
कुर्द (क्रीडायाम्, भ्वादिगण, आत्मने आशीर्लिङ्)
कूर्दिषीयास्ताम्
कूर्दिषीष्ट कूर्दिषीष्ठाः कूर्दिषीय
कूर्दिषीयास्थाम् कूर्दिषीवहि
कुर्द (क्रीडायाम्, भ्वादिगण, आत्मने, लुङ्)
अकूर्दिषाताम्
अकूर्दिषाथाम् अकूर्दिष्वहि
अकूर्दन्त अकूर्दध्वम् अकूर्दा
कूर्देरन्
कूर्देध्वम्
महि
चुकूर्दिरे
चुकूर्दि चुकूर्दिमहे
कूर्दितारः
कूर्दिता कूर्दितास्महे
कूर्दिष्यन्ते
कूर्दिष्यध्वे
कूर्दिष्यामहे
कूर्दिषीरन् कूर्दिषीध्वम्
कूर्दिषीमहि
अकूर्दिषत अकूर्दिध्वम् अकूर्दिष्महि
१०३