________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम उद्देशकः १३६८ (AIN
भंडं पडिग्गहो खलु, उच्चारादी य मत्तगा तिन्नि । अहवा भंडगगहणे, णेगविहं भंडगं जोग्गं ॥ ३४५९॥
भाण्डकं खलु पतद्ग्रहमुच्यते, उच्चारादौ च आदिशब्दात् प्रश्रवणे श्लेष्मणि चेति |* परिग्रहः, त्रीणि मात्रकाणि भवन्ति। तद्यथा-उच्चारमात्रकं प्रश्रवणमात्रकं श्लेष्ममात्रकं चेति। अथवा भाण्डकग्रहणेनाऽनेकविधं साधुयोग्यं भाण्डकं गृहीतं द्रष्टव्यम् ॥ ३४५९॥ ।
चेलग्गहणे कप्पा, तस-थावरजीवदेहनिष्पन्ना । दोरेयरा व चिलिमिलि, चम्मं तलिगा व कत्ति व्व ॥ ३४६०॥
चेलग्रहणेन त्रसस्थावरजीवशरीरनिष्पन्नाः, और्णिक सौत्रिकरूपा इत्यर्थः, कल्पाः ||३४५९-३४६६ परिगृह्यन्ते, चिलिमिलि नाम जवनिका, सा दवरकमयी इतरा वा द्रष्टव्या, चर्म नाम तलिका उपानत्कुत्तिर्वा औपग्रहिकोपकरणविशेषरूपा ॥ ३४६०॥
विशेषाः अंगुट्ठ अवरपण्हिं, नहकोसिगछेयणं तु जे वद्धा ।
१३६८ (A) ते छिन्नसंधणट्ठा, दुखंडसंधाण हेउं वा ॥ ३४६१॥
गाथा
वृद्धस्य उपकरण
For Private and Personal Use Only